Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 52

1 hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī
dadarśa giriśṛṅgasthān pañcavānarapuṃgavān
2 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham
uttarīyaṃ varārohā śubhāny ābharaṇāni ca
mumoca yadi rāmāya śaṃseyur iti maithilī
3 vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam
saṃbhramāt tu daśagrīvas tat karma na ca buddhivān
4 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva
vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ
5 sa ca pampām atikramya laṅkām abhimukhaḥ purīm
jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ
6 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ
utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām
7 vanāni saritaḥ śailān sarāṃsi ca vihāyasā
sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ
8 timinakraniketaṃ tu varuṇālayam akṣayam
saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram
9 saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ
vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ
10 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā
etad anto daśagrīva iti siddhās tadābruvan
11 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ
praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ
12 so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām
saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat
13 tatra tām asitāpāṅgīṃ śokamohaparāyaṇām
nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm
14 abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ
yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ
15 muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca
yad yad icchet tad evāsyā deyaṃ macchandato yathā
16 yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam
ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam
17 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān
niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan
dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān
18 sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ
uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ
19 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ
janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam
20 tatroṣyatāṃ janasthāne śūnye nihatarākṣase
pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ
21 balaṃ hi sumahad yan me janasthāne niveśitam
sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ
22 tataḥ krodho mamāpūrvo dhairyasyopari vardhate
vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam
23 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ
na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum
24 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam
rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ
25 janasthāne vasadbhis tu bhavadbhī rāmam āśritā
pravṛttir upanetavyā kiṃ karotīti tattvataḥ
26 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ
kartavyaś ca sadā yatno rāghavasya vadhaṃ prati
27 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani
ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ
28 tataḥ priyaṃ vākyam upetya rākṣasā; mahārtham aṣṭāv abhivādya rāvaṇam
vihāya laṅkāṃ sahitāḥ pratasthire; yato janasthānam alakṣyadarśanāḥ
29 tatas tu sītām upalabhya rāvaṇaḥ; susaṃprahṛṣṭaḥ parigṛhya maithilīm
prasajya rāmeṇa ca vairam uttamaṃ; babhūva mohān muditaḥ sa rākṣasaḥ


Next: Chapter 53