Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 53

1 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān
ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata
2 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ
praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran
3 sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ
apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam
4 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām
vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave
5 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām
adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ
6 tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ
sa balād darśayām āsa gṛhaṃ devagṛhopamam
7 harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam
nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam
8 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā
vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ
9 divyadundubhinirhrādaṃ taptakāñcanatoraṇam
sopānaṃ kāñcanaṃ citram āruroha tayā saha
10 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ
hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ
11 sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ
daśagrīvaḥ svabhavane prādarśayata maithilīm
12 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ
rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām
13 darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam
uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām
14 daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ
varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān
15 teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām
sahasram ekam ekasya mama kāryapuraḥsaram
16 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī
17 bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ
tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye
18 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama
bhajasva mābhitaptasya prasādaṃ kartum arhasi
19 parikṣiptā samudreṇa laṅkeyaṃ śatayojanā
neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ
20 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu
ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet
21 rājyabhraṣṭena dīnena tāpasena gatāyuṣā
kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā
22 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava
yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha
23 darśane mā kṛthā buddhiṃ rāghavasya varānane
kāsya śaktir ihāgantum api sīte manorathaiḥ
24 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ
dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām
25 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane
vikrameṇa nayed yas tvāṃ madbāhuparipālitām
26 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya
abhiṣekodakaklinnā tuṣṭā ca ramayasva mām
27 duṣkṛtaṃ yat purā karma vanavāsena tad gatam
yaś ca te sukṛto dharmas tasyeha phalam āpnuhi
28 iha sarvāṇi mālyāni divyagandhāni maithili
bhūṣaṇāni ca mukhyāni tāni seva mayā saha
29 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me
vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam
30 tatra sīte mayā sārdhaṃ viharasva yathāsukham
vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam
31 śokārtaṃ tu varārohe na bhrājati varānane
alaṃ vrīḍena vaidehi dharmalopa kṛtena te
32 ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati
etau pādau mayā snigdhau śirobhiḥ paripīḍitau
33 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te
nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ
34 na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha
evam uktvā daśagrīvo maithilīṃ janakātmajām
35 kṛtāntavaśam āpanno mameyam iti manyate


Next: Chapter 54