Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 54

1 sā tathoktā tu vaidehī nirbhayā śokakarṣitā
tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata
2 rājā daśaratho nāma dharmasetur ivācalaḥ
satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ
3 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ
dīrghabāhur viśālākṣo daivataṃ sa patir mama
4 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ
lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati
5 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt
śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ
6 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ
rāghave nirviṣāḥ sarve suparṇe pannagā yathā
7 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ
śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ
8 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa
utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase
9 sa te jīvitaśeṣasya rāghavo 'ntakaro balī
paśor yūpagatasyeva jīvitaṃ tava durlabham
10 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam
11 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā
sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha
12 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ
laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati
13 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati
yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt
14 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ
nirbhayo vīryam āśritya śūnye vasati daṇḍake
15 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham
apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge
16 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ
tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ
17 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama
ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca
18 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā
dvijātimantrasaṃpūtā caṇḍālenāvamarditum
19 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā
nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa
na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ
20 evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ
rāvaṇaṃ maithilī tatra punar novāca kiṃ cana
21 sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam
pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ
22 śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini
kālenānena nābhyeṣi yadi māṃ cāruhāsini
tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ
23 ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ
rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt
24 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ
darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ
25 vacanād eva tās tasya vikṛtā ghoradarśanāḥ
kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan
26 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ
pracālya caraṇotkarṣair dārayann iva medinīm
27 aśokavanikāmadhye maithilī nīyatām iti
tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā
28 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm
ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva
29 iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ
aśokavanikāṃ jagmur maithilīṃ parigṛhya tām
30 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām
sarvakālamadaiś cāpi dvijaiḥ samupasevitām
31 sā tu śokaparītāṅgī maithilī janakātmajā
rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā
32 na vindate tatra tu śarma maithilī; virūpanetrābhir atīva tarjitā
patiṃ smarantī dayitaṃ ca devaraṃ; vicetanābhūd bhayaśokapīḍitā


Next: Chapter 55