Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 55

1 rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam
nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata
2 tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm
krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ
3 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam
cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ
4 aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā
svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā
5 mārīcena tu vijñāya svaram ālakṣya māmakam
vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi
6 sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm
tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati
7 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ
kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām
8 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ
hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha
9 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane
janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ
nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca
10 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam
ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā
ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ
11 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ
savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān
12 tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ
tato lakṣaṇam āyāntaṃ dadarśa vigataprabham
13 tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ
viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā
14 saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam
vihāya sītāṃ vijane vane rākṣasasevite
15 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ
uvāca madhurodarkam idaṃ paruṣam ārtavat
16 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām
sītām ihāgataḥ saumya kac cit svasti bhaved iti
17 na me 'sti saṃśayo vīra sarvathā janakātmajā
vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ
18 aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me
api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe
19 idaṃ hi rakṣomṛgasaṃnikāśaṃ; pralobhya māṃ dūram anuprayātam
hataṃ kathaṃ cin mahatā śrameṇa; sa rākṣaso 'bhūn mriyamāṇa eva
20 manaś ca me dīnam ihāprahṛṣṭaṃ; cakṣuś ca savyaṃ kurute vikāram
asaṃśayaṃ lakṣmaṇa nāsti sītā; hṛtā mṛtā vā pathi vartate vā


Next: Chapter 56