Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 57

1 athāśramād upāvṛttam antarā raghunandanaḥ
paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ
2 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm
yadā sā tava viśvāsād vane viharitā mayā
3 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa
śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ
4 sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me
dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi
5 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ
bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt
6 na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ
pracoditas tayaivograis tvatsakāśam ihāgataḥ
7 āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca
paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam
8 sā tam ārtasvaraṃ śrutvā tava snehena maithilī
gaccha gaccheti mām āha rudantī bhayavihvalā
9 pracodyamānena mayā gaccheti bahuśas tayā
pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam
10 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet
nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam
11 vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati
trāhīti vacanaṃ sīte yas trāyet tridaśān api
12 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram
visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti
na bhavatyā vyathā kāryā kunārījanasevitā
13 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā
na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe
jāto vā jāyamāno vā saṃyuge yaḥ parājayet
14 evam uktā tu vaidehī parimohitacetanā
uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ
15 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ
vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi
16 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi
krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase
17 ripuḥ pracchannacārī tvaṃ madartham anugacchasi
rāghavasyāntaraprepsus tathainaṃ nābhipadyase
18 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ
krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ
19 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ
abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ
20 jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe
anena krodhavākyena maithilyā niḥsṛto bhavān
21 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm
kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ
22 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ
krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama
23 asau hi rākṣasaḥ śete śareṇābhihato mayā
mṛgarūpeṇa yenāham āśramād apavāditaḥ
24 vikṛṣya cāpaṃ paridhāya sāyakaṃ; salīla bāṇena ca tāḍito mayā
mārgīṃ tanuṃ tyajya ca viklavasvaro; babhūva keyūradharaḥ sa rākṣasaḥ
25 śarāhatenaiva tadārtayā girā; svaraṃ mamālambya sudūrasaṃśravam
udāhṛtaṃ tad vacanaṃ sudāruṇaṃ; tvam āgato yena vihāya maithilīm


Next: Chapter 58