Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 58

1 bhṛśam āvrajamānasya tasyādhovāmalocanam
prāsphurac cāskhalad rāmo vepathuś cāsya jāyate
2 upālakṣya nimittāni so 'śubhāni muhur muhuḥ
api kṣemaṃ tu sītāyā iti vai vyājahāra ha
3 tvaramāṇo jagāmātha sītādarśanalālasaḥ
śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ
4 udbhramann iva vegena vikṣipan raghunandanaḥ
tatra tatroṭajasthānam abhivīkṣya samantataḥ
5 dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā
śriyā virahitāṃ dhvastāṃ hemante padminīm iva
6 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam
śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam
7 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam
dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ
8 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati
nilīnāpy atha vā bhīrur atha vā vanam āśritā
9 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ
atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā
10 yatnān mṛgayamāṇas tu nāsasāda vane priyām
śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate
11 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm
babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ
12 asti kac cit tvayā dṛṣṭā sā kadambapriyā priyā
kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām
13 snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm
śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī
14 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām
janakasya sutā bhīrur yadi jīvati vā na vā
15 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm
latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ
16 bhramarair upagītaś ca yathā drumavaro hy ayam
eṣa vyaktaṃ vijānāti tilakas tilakapriyām
17 aśokaśokāpanuda śokopahatacetasaṃ
tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām
18 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī
kathayasva varārohāṃ kāruṣyaṃ yadi te mayi
19 yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā
priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me
20 atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet
21 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet
tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa
22 śārdūla yadi sā dṛṣṭā priyā candranibhānanā
maithilī mama visrabdhaḥ kathayasva na te bhayam
23 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe
vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase
24 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi
nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase
25 pītakauśeyakenāsi sūcitā varavarṇini
dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam
26 naiva sā nūnam atha vā hiṃsitā cāruhāsinī
kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati
27 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ
vibhajyāṅgāni sarvāṇi mayā virahitā priyā
28 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam
sā hi campakavarṇābhā grīvā graiveya śobhitā
29 komalā vilapantyās tu kāntāyā bhakṣitā śubhā
nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau
30 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau
mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai
31 sārtheneva parityaktā bhakṣitā bahubāndhavā
hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit
32 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ
ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam
33 kva cid udbhramate vegāt kva cid vibhramate balāt
kva cin matta ivābhāti kāntān veṣaṇatatparaḥ
34 sa vanāni nadīḥ śailān giriprasravaṇāni ca
kānanāni ca vegena bhramaty aparisaṃsthitaḥ
35 tathā sa gatvā vipulaṃ mahad vanaṃ; parītya sarvaṃ tv atha maithilīṃ prati
aniṣṭhitāśaḥ sa cakāra mārgaṇe; punaḥ priyāyāḥ paramaṃ pariśramam


Next: Chapter 59