Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 59

1 dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ
rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca
2 adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ
uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau
3 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā
kenāhṛtā vā saumitre bhakṣitā kena vā priyā
4 vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi
alaṃ te hasitenādya māṃ bhajasva suduḥkhitam
5 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ
ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ
6 mṛtaṃ śokena mahatā sītāharaṇajena mām
paraloke mahārājo nūnaṃ drakṣyati me pitā
7 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ
apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ
8 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca
dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā
9 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham
mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum
10 kva gacchasi varārohe mām utsṛjya sumadhyame
tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ
11 itīva vilapan rāmaḥ sītādarśanalālasaḥ
na dadarśa suduḥkhārto rāghavo janakātmajām
12 anāsādayamānaṃ taṃ sītāṃ daśarathātmajam
paṅkam āsādya vipulaṃ sīdantam iva kuñjaram
lakṣmaṇo rāmam atyartham uvāca hitakāmyayā
13 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha
idaṃ ca hi vanaṃ śūra bahukandaraśobhitam
14 priyakānanasaṃcārā vanonmattā ca maithilī
sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām
15 saritaṃ vāpi saṃprāptā mīnavañjurasevitām
vitrāsayitukāmā vā līnā syāt kānane kva cit
jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha
16 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe
vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā
manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ
17 evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ
saha saumitriṇā rāmo vicetum upacakrame
tau vanāni girīṃś caiva saritaś ca sarāṃsi ca
18 nikhilena vicinvantau sītāṃ daśarathātmajau
tasya śailasya sānūni guhāś ca śikharāṇi ca
19 nikhilena vicinvantau naiva tām abhijagmatuḥ
vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt
20 neha paśyāmi saumitre vaidehīṃ parvate śubhe
tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt
21 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ
prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām
22 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām
evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ
23 uvāca dīnayā vācā duḥkhābhihatacetanaḥ
vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ
24 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ
na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm
25 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ
dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat
26 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ
viṣasādāturo dīno niḥśvasyāśītam āyatam
27 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ
hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ
28 taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ
bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ
29 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam
apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ


Next: Chapter 60