Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 60

1 sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt
śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm
api godāvarīṃ sītā padmāny ānayituṃ gatā
2 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi
nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ
3 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt
naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me
4 kaṃ nu sā deśam āpannā vaidehī kleśanāśinī
na hi taṃ vedmi vai rāma yatra sā tanumadhyamā
5 lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ
rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm
6 sa tām upasthito rāmaḥ kva sītety evam abravīt
7 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api
na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī
8 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti
na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā
9 rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ
dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām
10 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ
uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ
11 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ
mātaraṃ caiva vaidehyā vinā tām aham apriyam
12 yā me rājyavihīnasya vane vanyena jīvataḥ
sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā
13 jñātipakṣavihīnasya rājaputrīm apaśyataḥ
manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ
14 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim
sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate
15 evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau
vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām
16 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale
uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ
17 abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa
apinaddhāni vaidehyā mayā dattāni kānane
18 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham
kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā
19 tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata
yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham
20 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi
asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ
21 imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa
yadi nākhyāti me sītām adya candranibhānanām
22 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā
dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat
23 sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca
saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam
24 paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ
bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca
25 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ
āvṛtaṃ paśya saumitre sarvato dharaṇītalam
26 manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati
27 tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ
babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha
28 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam
dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ
29 taruṇādityasaṃkāśaṃ vaidūryagulikācitam
viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam
30 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam
bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam
31 kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ
bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe
32 dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ
apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ
33 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ
kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ
34 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam
sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ
35 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī
na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane
36 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa
ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ
37 kartāram api lokānāṃ śūraṃ karuṇavedinam
ajñānād avamanyeran sarvabhūtāni lakṣmaṇa
38 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam
nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ
39 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa
adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca
saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ
40 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ
kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa
41 mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa
niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām
42 saṃniruddhagrahagaṇam āvāritaniśākaram
vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam
43 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam
dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram
44 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ
asmin muhūrte saumitre mama drakṣyanti vikramam
45 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa
mama cāpaguṇān muktair bāṇajālair nirantaram
46 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam
samākulam amaryādaṃ jagat paśyādya lakṣmaṇa
47 ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ
kariṣye maithilīhetor apiśācam arākṣasaṃ
48 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ
drakṣyanty adya vimuktānām amarṣād dūragāminām
49 naiva devā na daiteyā na piśācā na rākṣasāḥ
bhaviṣyanti mama krodhāt trailokye vipraṇāśite
50 devadānavayakṣāṇāṃ lokā ye rakṣasām api
bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ
nirmaryādān imāṁl lokān kariṣyāmy adya sāyakaiḥ
51 yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ
nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa
tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam
52 pureva me cārudatīm aninditāṃ; diśanti sītāṃ yadi nādya maithilīm
sadevagandharvamanuṣya pannagaṃ; jagat saśailaṃ parivartayāmy aham


Next: Chapter 61