Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 62

1 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat
mohena mahatāviṣṭaṃ paridyūnam acetanam
2 tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ
rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan
3 mahatā tapasā rāma mahatā cāpi karmaṇā
rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ
4 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ
rājā devatvam āpanno bharatasya yathā śrutam
5 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase
prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati
6 duḥkhito hi bhavāṁl lokāṃs tejasā yadi dhakṣyate
ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim
7 lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ
gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat
8 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ
ahnā putraśataṃ jajñe tathaivāsya punar hatam
9 yā ceyaṃ jagato mātā devī lokanamaskṛtā
asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava
10 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam
ādityacandrau grahaṇam abhyupetau mahābalau
11 sumahānty api bhūtāni devāś ca puruṣarṣabha
na daivasya pramuñcanti sarvabhūtāni dehinaḥ
12 śakrādiṣv api deveṣu vartamānau nayānayau
śrūyete naraśārdūla na tvaṃ vyathitum arhasi
13 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha
śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā
14 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ
sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ
15 tattvato hi naraśreṣṭha buddhyā samanucintaya
buddhyā yuktā mahāprājñā vijānanti śubhāśubhe
16 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām
nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate
17 mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ
anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ
18 buddhiś ca te mahāprājña devair api duranvayā
śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham
19 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam
ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe
20 kiṃ te sarvavināśena kṛtena puruṣarṣabha
tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi


Next: Chapter 63