Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 63

1 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam
sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ
2 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ
avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt
3 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa
kenopāyena paśyeyaṃ sītām iti vicintaya
4 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt
idam eva janasthānaṃ tvam anveṣitum arhasi
5 rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam
santīha giridurgāṇi nirdarāḥ kandarāṇi ca
6 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ
āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca
7 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi
tvadvidho buddhisaṃpannā māhātmāno nararṣabha
8 āpatsu na prakampante vāyuvegair ivācalāḥ
ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ
9 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram
tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam
10 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt
anena sītā vaidehī bhakṣitā nātra saṃśayaḥ
11 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam
bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham
enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ
12 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram
kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm
13 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman
abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam
14 yām oṣadhim ivāyuṣmann anveṣasi mahāvane
sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam
15 tvayā virahitā devī lakṣmaṇena ca rāghava
hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā
16 sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā
vidhvaṃsitarathacchatraḥ pātito dharaṇītale
17 etad asya dhanur bhagnam etad asya śarāvaram
ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ
18 pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ
sītām ādāya vaidehīm utpapāta vihāyasaṃ
rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi
19 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām
gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ
20 ekam ekāyane durge niḥśvasantaṃ kathaṃ cana
samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt
21 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ
īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam
22 saṃpūrṇam api ced adya pratareyaṃ mahodadhim
so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ
23 nāsty abhāgyataro loke matto 'smin sacarācare
yeneyaṃ mahatī prāptā mayā vyasanavāgurā
24 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ
śete vinihato bhūmau mama bhāgyaviparyayāt
25 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ
jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan
26 nikṛttapakṣaṃ rudhirāvasiktaṃ; taṃ gṛdhrarājaṃ parirabhya rāmaḥ
kva maithili prāṇasamā mameti; vimucya vācaṃ nipapāta bhūmau


Next: Chapter 64