Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 64

1 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam
saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt
2 mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān
3 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate
tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate
4 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ
sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ
5 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā
aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā
6 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam
sītayā kāni coktāni tasmin kāle dvijottama
7 kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ
kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ
8 tam udvīkṣyātha dīnātmā vilapantam anantaram
vācātisannayā rāmaṃ jaṭāyur idam abravīt
9 sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā
māyām āsthāya vipulāṃ vātadurdinasaṃkulām
10 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ
sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ
11 uparudhyanti me prāṇā dṛṣṭir bhramati rāghava
paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān
12 yena yāti muhūrtena sītām ādāya rāvaṇaḥ
vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate
13 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat
jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati
14 na ca tvayā vyathā kāryā janakasya sutāṃ prati
vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe
15 asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ
āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam
16 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
ity uktvā durlabhān prāṇān mumoca patageśvaraḥ
17 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ
tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ
18 sa nikṣipya śiro bhūmau prasārya caraṇau tadā
vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale
19 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam
rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt
20 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham
anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā
21 anekavārṣiko yas tu cirakālaṃ samutthitaḥ
so 'yam adya hataḥ śete kālo hi duratikramaḥ
22 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me
sītām abhyavapan no vai rāvaṇena balīyasā
23 gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat
mama hetor ayaṃ prāṇān mumoca patageśvaraḥ
24 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ
śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api
25 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam
yathā vināśo gṛdhrasya matkṛte ca paraṃtapa
26 rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ
pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ
27 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam
gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam
28 nāthaṃ patagalokasya citām āropayāmy aham
imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā
29 yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ
aparāvartināṃ yā ca yā ca bhūmipradāyinām
30 mayā tvaṃ samanujñāto gaccha lokān anuttamān
gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja
31 evam uktvā citāṃ dīptām āropya patageśvaram
dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ
32 rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān
sthūlān hatvā mahārohīn anu tastāra taṃ dvijam
33 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ
śakunāya dadau rāmo ramye haritaśādvale
34 yat tat pretasya martyasya kathayanti dvijātayaḥ
tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha
35 tato godāvarīṃ gatvā nadīṃ naravarātmajau
udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau
36 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ; suduṣkaraṃ karma raṇe nipātitaḥ
maharṣikalpena ca saṃskṛtas tadā; jagāma puṇyāṃ gatim ātmanaḥ śubhām


Next: Chapter 65