Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 65

1 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā
avekṣantau vane sītāṃ paścimāṃ jagmatur diśam
2 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau
aviprahatam aikṣvākau panthānaṃ pratipedatuḥ
3 gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam
āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam
4 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam
subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau
5 tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau
krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau
6 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ
nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam
7 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau
8 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ
abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ
9 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ
prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye
10 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam
mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam
11 eṣa vañculako nāma pakṣī paramadāruṇaḥ
āvayor vijayaṃ yuddhe śaṃsann iva vinardati
12 tayor anveṣator evaṃ sarvaṃ tad vanam ojasā
saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam
13 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā
vanasya tasya śabdo 'bhūd divam āpūrayann iva
14 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ
dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ
15 āsedatus tatas tatra tāv ubhau pramukhe sthitam
vivṛddham aśirogrīvaṃ kabandham udare mukham
16 romabhir nicitais tīkṣṇair mahāgirim ivocchritam
nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam
17 mahāpakṣmeṇa piṅgena vipulenāyatena ca
ekenorasi ghoreṇa nayanenāśudarśinā
18 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham
bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān
19 ghorau bhujau vikurvāṇam ubhau yojanam āyatau
karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān
20 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān
sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ
21 atha tau samatikramya krośamātre dadarśatuḥ
mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam
22 sa mahābāhur atyarthaṃ prasārya vipulau bhujau
jagrāha sahitāv eva rāghavau pīḍayan balāt
23 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau
bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau
24 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ
kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau
25 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau
vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām
26 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ
sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau
mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ
27 tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
28 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama
vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām
29 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa
tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau
nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa
30 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
kālābhipannāḥ sīdanti yathā vālukasetavaḥ
31 iti bruvāṇo dṛḍhasatyavikramo; mahāyaśā dāśarathiḥ pratāpavān
avekṣya saumitrim udagravikramaṃ; sthirāṃ tadā svāṃ matim ātmanākarot


Next: Chapter 66