Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 69

1 nidarśayitvā rāmāya sītāyāḥ pratipādane
vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt
2 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ
pratīcīṃ diśam āśritya prakāśante manoramāḥ
3 jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ
aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ
4 tān āruhyāthavā bhūmau pātayitvā ca tān balāt
phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ
5 caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam
tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ
6 aśarkarām avibhraṃśāṃ samatīrtham aśaivalām
rāma saṃjātavālūkāṃ kamalotpalaśobhitām
7 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava
valgusvarā nikūjanti pampāsalilagocarāḥ
8 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ
ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ
9 rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava
pampāyām iṣubhir matsyāṃs tatra rāma varān hatān
10 nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān
tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati
11 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye
padmagandhi śivaṃ vāri sukhaśītam anāmayam
12 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham
atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati
13 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ
apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ
rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama
14 sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ
śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi
15 sumanobhiś citāṃs tatra tilakān naktamālakān
utpalāni ca phullāni paṅkajāni ca rāghava
16 na tāni kaś cin mālyāni tatrāropayitā naraḥ
mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ
17 teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ
ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ
18 tāni mālyāni jātāni munīnāṃ tapasā tadā
svedabindusamutthāni na vinaśyanti rāghava
19 teṣām adyāpi tatraiva dṛśyate paricāriṇī
śramaṇī śabarī nāma kākutstha cirajīvinī
20 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam
dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati
21 tatas tad rāma pampāyās tīram āśritya paścimam
āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi
22 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam
ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam
23 tasmin nandanasaṃkāśe devāraṇyopame vane
nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ
24 ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ
suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ
udāro brahmaṇā caiva pūrvakāle vinirmitaḥ
25 śayānaḥ puruṣo rāma tasya śailasya mūrdhani
yat svapne labhate vittaṃ tat prabuddho 'dhigacchati
26 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati
tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ
27 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān
krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām
28 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ
pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ
29 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam
nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ
30 rāma tasya tu śailasya mahatī śobhate guhā
śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam
31 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ
bahumūlaphalo ramyo nānānagasamāvṛtaḥ
32 tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ
kadā cic chikhare tasya parvatasyāvatiṣṭhate
33 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau
sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān
34 taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau
prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt
35 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ
suprītau tāv anujñāpya kabandhaḥ prasthitas tadā
36 sa tat kabandhaḥ pratipadya rūpaṃ; vṛtaḥ śriyā bhāskaratulyadehaḥ
nidarśayan rāmam avekṣya khasthaḥ; sakhyaṃ kuruṣveti tadābhyuvāca


Next: Chapter 70