Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 70

1 tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane
ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau
2 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān
vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau
3 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau
pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ
4 tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam
apaśyatāṃ tatas tatra śabaryā ramyam āśramam
5 tau tam āśramam āsādya drumair bahubhir āvṛtam
suramyam abhivīkṣantau śabarīm abhyupeyatuḥ
6 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ
pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ
7 tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām
kac cit te nirjitā vighnāḥ kac cit te vardhate tapaḥ
8 kac cit te niyataḥ kopa āhāraś ca tapodhane
kac cit te niyamāḥ prāptāḥ kac cit te manasaḥ sukham
kac cit te guruśuśrūṣā saphalā cārubhāṣiṇi
9 rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā
śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā
10 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ
itas te divam ārūḍhā yān ahaṃ paryacāriṣam
11 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ
āgamiṣyati te rāmaḥ supuṇyam imam āśramam
12 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ
taṃ ca dṛṣṭvā varāṁl lokān akṣayāṃs tvaṃ gamiṣyasi
13 mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha
tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam
14 evam uktaḥ sa dharmātmā śabaryā śabarīm idam
rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām
15 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ
śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase
16 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam
śabarī darśayām āsa tāv ubhau tad vanaṃ mahat
17 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam
mataṅgavanam ity eva viśrutaṃ raghunandana
18 iha te bhāvitātmāno guravo me mahādyute
juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam
19 iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ
puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ
20 teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama
dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ
21 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ
cintite 'bhyāgatān paśya sametān sapta sāgarān
22 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha
adyāpi na viśuṣyanti pradeśe raghunandana
23 kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā
tad icchāmy abhyanujñātā tyaktum etat kalevaram
24 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām
munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī
25 dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
anujānāmi gaccheti prahṛṣṭavadano 'bravīt
26 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane
jvalatpāvakasaṃkāśā svargam eva jagāma sā
27 yatra te sukṛtātmāno viharanti maharṣayaḥ
tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā


Next: Chapter 71