Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 71

1 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā
lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ
2 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām
hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt
3 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām
viśvastamṛgaśārdūlo nānāvihagasevitaḥ
4 saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa
upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ
5 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam
tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati
6 hṛdaye hi naravyāghra śubham āvirbhaviṣyati
tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām
7 ṛśyamūko girir yatra nātidūre prakāśate
yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ
nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ
8 abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham
tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam
9 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt
gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ
10 āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ
ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ
11 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam
koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ
etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat
12 sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca
paśyan kāmābhisaṃtapto jagāma paramaṃ hradam
13 sa tām āsādya vai rāmo dūrād udakavāhinīm
mataṅgasarasaṃ nāma hradaṃ samavagāhata
14 sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ
viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām
15 tilakāśokapuṃnāgabakuloddāla kāśinīm
ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām
16 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām
matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām
17 sakhībhir iva yuktābhir latābhir anuveṣṭitām
kiṃnaroragagandharvayakṣarākṣasasevitām
nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām
18 padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ
nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva
19 aravindotpalavatīṃ padmasaugandhikāyutām
puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām
20 sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha
vilalāpa ca tejasvī kāmād daśarathātmajaḥ
21 tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā
puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ
22 mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā
aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ
anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām
23 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ
ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ
24 harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ
adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ
25 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha
ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam
26 tato mahad vartma ca dūrasaṃkramaṃ; krameṇa gatvā pravilokayan vanam
dadarśa pampāṃ śubhadarśa kānanām; anekanānāvidhapakṣisaṃkulām


Next: Chapter 1