Sacred Texts  Hinduism  Index  Book 4 Index  Previous  Next 

The Ramayana Book 4

Chapter 1

1 sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām
rāmaḥ saumitrisahito vilalāpākulendriyaḥ
2 tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire
sa kāmavaśam āpannaḥ saumitrim idam abravīt
3 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam
yatra rājanti śailābhā drumāḥ saśikharā iva
4 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai
bharatasya ca duḥkhena vaidehyā haraṇena ca
5 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam
drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam
6 sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ
gandhavān surabhir māso jātapuṣpaphaladrumaḥ
7 paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām
sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva
8 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ
vāyuvegapracalitāḥ puṣpair avakiranti gām
9 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ
ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu
10 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ
saṃsaktaśikharā śailā virājanti mahādrumaiḥ
11 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ
hāṭakapratisaṃchannān narān pītāmbarān iva
12 ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ
sītayā viprahīṇasya śokasaṃdīpano mama
13 māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ
hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ
14 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare
praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa
15 vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ
bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ
16 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam
saṃtāpayati saumitre krūraś caitravanānilaḥ
17 śikhinībhiḥ parivṛtā mayūrā girisānuṣu
manmathābhiparītasya mama manmathavardhanāḥ
18 paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati
śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu
19 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā
mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ
20 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me
puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye
21 vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam
āhvayanta ivānyonyaṃ kāmonmādakarā mama
22 nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā
23 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ
tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama
24 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā
vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati
25 eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ
pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati
26 paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam
puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām
27 saumitre paśya pampāyāś citrāsu vanarājiṣu
nalināni prakāśante jale taruṇasūryavat
28 eṣā prasannasalilā padmanīlotpalāyatā
haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā
29 cakravākayutā nityaṃ citraprasthavanāntarā
mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ
30 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate
sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa
31 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ
niḥśvāsa iva sītāyā vāti vāyur manoharaḥ
32 saumitre paśya pampāyā dakṣiṇe girisānuni
puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām
33 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ
vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam
34 giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ
niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ
35 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ
mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ
36 ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ
mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ
37 ciribilvā madhūkāś ca vañjulā bakulās tathā
campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ
38 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ
aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ
39 cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ
mucukundārjunāś caiva dṛśyante girisānuṣu
40 ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ
śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā
tiniśā nakta mālāś ca candanāḥ syandanās tathā
41 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu
vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ
42 himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam
puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ
43 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām
cakravākānucaritāṃ kāraṇḍavaniṣevitām
plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām
44 adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ
45 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ
śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām
46 paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān
māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam
47 evaṃ sa vilapaṃs tatra śokopahatacetanaḥ
avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām
48 nirīkṣamāṇaḥ sahasā mahātmā; sarvaṃ vanaṃ nirjharakandaraṃ ca
udvignacetāḥ saha lakṣmaṇena; vicārya duḥkhopahataḥ pratasthe
49 tāv ṛṣyamūkaṃ sahitau prayātau; sugrīvaśākhāmṛgasevitaṃ tam
trastās tu dṛṣṭvā harayo babhūvur; mahaujasau rāghavalakṣmaṇau tau


Next: Chapter 2