Sacred Texts  Hinduism  Index  Book 4 Index  Previous  Next 

The Ramayana Book 4

Chapter 2

1 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau
varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat
2 udvignahṛdayaḥ sarvā diśaḥ samavalokayan
na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ
3 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau
kapeḥ paramabhītasya cittaṃ vyavasasāda ha
4 cintayitvā sa dharmātmā vimṛśya gurulāghavam
sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha
5 tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ
śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau
6 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam
chadmanā cīravasanau pracarantāv ihāgatau
7 tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau
jagmur giritaṭāt tasmād anyac chikharam uttamam
8 te kṣipram abhigamyātha yūthapā yūthaparṣabham
harayo vānaraśreṣṭhaṃ parivāryopatasthire
9 ekam ekāyanagatāḥ plavamānā girer girim
prakampayanto vegena girīṇāṃ śikharāṇi ca
10 tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ
babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān
11 āplavanto harivarāḥ sarvatas taṃ mahāgirim
mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā
12 tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ
saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ
13 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam
uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ
14 yasmād udvignacetās tvaṃ pradruto haripuṃgava
taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam
15 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ
sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam
16 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama
laghucittatayātmānaṃ na sthāpayasi yo matau
17 buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara
na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi
18 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ
tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha
19 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau
kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau
20 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau
rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ
21 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ
viśvastānām aviśvastāś chidreṣu praharanti hi
22 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ
bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ
23 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama
śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca
24 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi
viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ
25 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava
prayojanaṃ praveśasya vanasyāsya dhanurdharau
26 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama
vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ
27 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ
cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau
28 tatheti saṃpūjya vacas tu tasya; kapeḥ subhītasya durāsadasya
mahānubhāvo hanumān yayau tadā; sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ


Next: Chapter 3