Sacred Texts  Hinduism  Index  Book 4 Index  Previous  Next 

The Ramayana Book 4

Chapter 66

1 saṃstūyamāno hanumān vyavardhata mahābalaḥ
samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān
2 tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ
tejasāpūryamāṇasya rūpam āsīd anuttamam
3 yathā vijṛmbhate siṃho vivṛddho girigahvare
mārutasyaurasaḥ putras tathā saṃprati jṛmbhate
4 aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ
ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ
5 harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ
abhivādya harīn vṛddhān hanumān idam abravīt
6 arujan parvatāgrāṇi hutāśanasakho 'nilaḥ
balavān aprameyaś ca vāyur ākāśagocaraḥ
7 tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ
mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ
8 utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram
meruṃ girim asaṃgena parigantuṃ sahasraśaḥ
9 bāhuvegapraṇunnena sāgareṇāham utsahe
samāplāvayituṃ lokaṃ saparvatanadīhradam
10 mamorujaṅghāvegena bhaviṣyati samutthitaḥ
saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ
11 pannagāśanam ākāśe patantaṃ pakṣisevitam
vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ
12 udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam
anastamitam ādityam abhigantuṃ samutsahe
13 tato bhūmim asaṃspṛśya punar āgantum utsahe
pravegenaiva mahatā bhīmena plavagarṣabhāḥ
14 utsaheyam atikrāntuṃ sarvān ākāśagocarān
sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm
15 parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ
hariṣye coruvegena plavamāno mahārṇavam
16 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ
anuyāsyati mām adya plavamānaṃ vihāyasā
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare
17 carantaṃ ghoram ākāśam utpatiṣyantam eva ca
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ
18 mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ
divam āvṛtya gacchantaṃ grasamānam ivāmbaram
19 vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān
sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ
20 vainateyasya vā śaktir mama vā mārutasya vā
ṛte suparṇarājānaṃ mārutaṃ vā mahābalam
na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet
21 nimeṣāntaramātreṇa nirālambhanam ambaram
sahasā nipatiṣyāmi ghanād vidyud ivotthitā
22 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram
viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva
23 buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā
ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ
24 mārutasya samo vege garuḍasya samo jave
ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ
25 vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ
vikramya sahasā hastād amṛtaṃ tad ihānaye
laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ
26 tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ
uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ
27 vīra kesariṇaḥ putra vegavan mārutātmaja
jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ
28 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ
maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ
29 ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca
gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam
30 sthāsyāmaś caikapādena yāvadāgamanaṃ tava
tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām
31 tatas tu hariśārdūlas tān uvāca vanaukasaḥ
neyaṃ mama mahī vegaṃ plavane dhārayiṣyati
32 etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ
śikharāṇi mahendrasya sthirāṇi ca mahānti ca
33 etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ
plavato dhārayiṣyanti yojanānām itaḥ śatam
34 tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ
āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ
35 vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam
latākusumasaṃbādhaṃ nityapuṣpaphaladrumam
36 siṃhaśārdūlacaritaṃ mattamātaṅgasevitam
mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam
37 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ
vicacāra hariśreṣṭho mahendrasamavikramaḥ
38 pādābhyāṃ pīḍitas tena mahāśailo mahātmanā
rarāsa siṃhābhihato mahān matta iva dvipaḥ
39 mumoca salilotpīḍān viprakīrṇaśiloccayaḥ
vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ
40 nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ
utpatadbhir vihaṃgaiś ca vidyādharagaṇair api
41 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ
śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ
42 niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ
sapatāka ivābhāti sa tadā dharaṇīdharaḥ
43 ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ
sīdan mahati kāntāre sārthahīna ivādhvagaḥ
44 sa vegavān vegasamāhitātmā; haripravīraḥ paravīrahantā
manaḥ samādhāya mahānubhāvo; jagāma laṅkāṃ manasā manasvī


Next: Chapter 1