Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 1

1 tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ
iyeṣa padam anveṣṭuṃ cāraṇācarite pathi
2 atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ
dhīraḥ salilakalpeṣu vicacāra yathāsukham
3 dvijān vitrāsayan dhīmān urasā pādapān haran
mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī
4 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ
svabhāva vihitaiś citrair dhātubhiḥ samalaṃkṛtam
5 kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ
yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ
6 sa tasya girivaryasya tale nāgavarāyute
tiṣṭhan kapivaras tatra hrade nāga ivābabhau
7 sa sūryāya mahendrāya pavanāya svayambhuve
bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim
8 añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye
tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam
9 plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ
vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu
10 niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam
bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam
11 sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ
tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat
12 tena pādapamuktena puṣpaugheṇa sugandhinā
sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā
13 tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ
salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ
14 pīḍyamānas tu balinā mahendras tena parvataḥ
rītir nirvartayām āsa kāñcanāñjanarājatīḥ
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ
15 giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ
guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ
16 sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ
pṛthivīṃ pūrayām āsa diśaś copavanāni ca
17 śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ
vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ
18 tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ
jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā
19 yāni cauṣadhajālāni tasmiñ jātāni parvate
viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam
20 bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ
trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha
21 pānabhūmigataṃ hitvā haimam āsanabhājanam
pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān
22 lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca
ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn
23 kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ
raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire
24 hāranūpurakeyūra pārihārya dharāḥ striyaḥ
vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha
25 darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ
sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam
26 śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām
cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare
27 eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ
titīrṣati mahāvegaṃ samudraṃ makarālayam
28 rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram
samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati
29 dudhuve ca sa romāṇi cakampe cācalopamaḥ
nanāda ca mahānādaṃ sumahān iva toyadaḥ
30 ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam
utpatiṣyan vicikṣepa pakṣirāja ivoragam
31 tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ
dadṛśe garuḍeneva hriyamāṇo mahoragaḥ
32 bāhū saṃstambhayām āsa mahāparighasaṃnibhau
sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca
33 saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām
tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān
34 mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ
rurodha hṛdaye prāṇān ākāśam avalokayan
35 padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ
nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ
vānarān vānaraśreṣṭha idaṃ vacanam abravīt
36 yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ
gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām
37 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām
anenaiva hi vegena gamiṣyāmi surālayam
38 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ
baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam
39 sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā
ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām
40 evam uktvā tu hanumān vānarān vānarottamaḥ
utpapātātha vegena vegavān avicārayan
41 samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ
saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ
42 sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ
udvahann ūruvegena jagāma vimale 'mbare
43 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ
prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ
44 tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ
anujagmur hanūmantaṃ sainyā iva mahīpatim
45 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ
hanumān parvatākāro babhūvādbhutadarśanaḥ
46 sāravanto 'tha ye vṛkṣā nyamajjaṁl lavaṇāmbhasi
bhayād iva mahendrasya parvatā varuṇālaye
47 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ
śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ
48 vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ
avaśīryanta salile nivṛttāḥ suhṛdo yathā
49 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat
drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam
50 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ
babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ
51 tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata
tārābhir abhirāmābhir uditābhir ivāmbaram
52 tasyāmbaragatau bāhū dadṛśāte prasāritau
parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau
53 pibann iva babhau cāpi sormijālaṃ mahārṇavam
pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ
54 tasya vidyutprabhākāre vāyumārgānusāriṇaḥ
nayane viprakāśete parvatasthāv ivānalau
55 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale
cakṣuṣī saṃprakaśete candrasūryāv iva sthitau
56 mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau
saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam
57 lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate
ambare vāyuputrasya śakradhvaja ivocchritaḥ
58 lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ
vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ
59 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ
mahatā dāriteneva girir gairikadhātunā
60 tasya vānarasiṃhasya plavamānasya sāgaram
kakṣāntaragato vāyur jīmūta iva garjati
61 khe yathā nipataty ulkā uttarāntād viniḥsṛtā
dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ
62 patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ
pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā
63 upariṣṭāc charīreṇa chāyayā cāvagāḍhayā
sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ
64 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ
sa sa tasyāṅgavegena sonmāda iva lakṣyate
65 sāgarasyormijālānām urasā śailavarṣmaṇām
abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ
66 kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ
sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam
67 vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi
atyakrāman mahāvegas taraṅgān gaṇayann iva
68 plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ
vyomni taṃ kapiśārdūlaṃ suparṇam iti menire
69 daśayojanavistīrṇā triṃśadyojanam āyatā
chāyā vānarasiṃhasya jale cārutarābhavat
70 śvetābhraghanarājīva vāyuputrānugāminī
tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi
71 plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā
vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ
72 tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram
siṣeve ca tadā vāyū rāmakāryārthasiddhaye
73 ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā
jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ
74 nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ
prekṣyākāśe kapivaraṃ sahasā vigataklamam
75 tasmin plavagaśārdūle plavamāne hanūmati
ikṣvākukulamānārthī cintayām āsa sāgaraḥ
76 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ
kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām
77 aham ikṣvākunāthena sagareṇa vivardhitaḥ
ikṣvākusacivaś cāyaṃ nāvasīditum arhati
78 tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ
śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati
79 iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi
hiraṇyanābhaṃ mainākam uvāca girisattamam
80 tvam ihāsurasaṃghānāṃ pātālatalavāsinām
devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ
81 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām
pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi
82 tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum
tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama
83 sa eṣa kapiśārdūlas tvām uparyeti vīryavān
hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ
84 tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ
mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava
85 kuru sācivyam asmākaṃ na naḥ kāryam atikramet
kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet
86 salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi
asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ
87 cāmīkaramahānābha devagandharvasevita
hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati
88 kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam
śramaṃ ca plavagendrasya samīkṣyotthātum arhasi
89 hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ
utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ
90 sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā
yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ
91 śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ
ādityodayasaṃkāśair ālikhadbhir ivāmbaram
92 tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ
ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham
93 jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ
ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ
94 tam utthitam asaṃgena hanūmān agrataḥ sthitam
madhye lavaṇatoyasya vighno 'yam iti niścitaḥ
95 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ
urasā pātayām āsa jīmūtam iva mārutaḥ
96 sa tadā pātitas tena kapinā parvatottamaḥ
buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca
97 tam ākāśagataṃ vīram ākāśe samavasthitam
prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim
mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ
98 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama
nipatya mama śṛṅgeṣu viśramasva yathāsukham
99 rāghāvasya kule jātair udadhiḥ parivardhitaḥ
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ
100 kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ
so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati
101 tvannimittam anenāhaṃ bahumānāt pracoditaḥ
yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ
tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti
102 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām
tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu
tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi
103 asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai
prakhyatas triṣu lokeṣu mahāguṇaparigrahaḥ
104 vegavantaḥ plavanto ye plavagā mārutātmaja
teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara
105 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā
dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān
106 tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ
putras tasyaiva vegena sadṛśaḥ kapikuñjara
107 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ
tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam
108 pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan
te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ
109 tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ
bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā
110 tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ
pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ
111 sa mām upagataḥ kruddho vajram udyamya devarāṭ
tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā
112 asmiṁl lavaṇatoye ca prakṣiptaḥ plavagottama
guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ
113 tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ
tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ
114 asminn evaṃgate kārye sāgarasya mamaiva ca
prītiṃ prītamanā kartuṃ tvam arhasi mahākape
115 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama
prītiṃ ca bahumanyasva prīto 'smi tava darśanāt
116 evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt
prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām
117 tvarate kāryakālo me ahaś cāpy ativartate
pratijñā ca mayā dattā na sthātavyam ihāntarā
118 ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ
jagāmākāśam āviśya vīryavān prahasann iva
119 sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ
pūjitaś copapannābhir āśīrbhir anilātmajaḥ
120 athordhvaṃ dūram utpatya hitvā śailamahārṇavau
pituḥ panthānam āsthāya jagāma vimale 'mbare
121 bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan
vāyusūnur nirālambe jagāma vimale 'mbare
122 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram
praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ
123 devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā
kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ
124 uvāca vacanaṃ dhīmān paritoṣāt sagadgadam
sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ
125 hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam
abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham
126 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ
kramato yojanaśataṃ nirbhayasya bhaye sati
127 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ
satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā
128 tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ
devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum
129 sa vai dattavaraḥ śailo babhūvāvasthitas tadā
hanūmāṃś ca muhūrtena vyaticakrāma sāgaram
130 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram
131 ayaṃ vātātmajaḥ śrīmān plavate sāgaropari
hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara
132 rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam
daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam
133 balam icchāmahe jñātuṃ bhūyaś cāsya parākramam
tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati
134 evam uktā tu sā devī daivatair abhisatkṛtā
samudramadhye surasā bibhratī rākṣasaṃ vapuḥ
135 vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham
plavamānaṃ hanūmantam āvṛtyedam uvāca ha
136 mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha
ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam
137 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ
prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt
138 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
139 asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ
tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī
140 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
kartum arhasi rāmasya sāhyaṃ viṣayavāsini
141 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te
142 evam uktā hanumatā surasā kāmarūpiṇī
abravīn nātivarten māṃ kaś cid eṣa varo mama
143 evam uktaḥ surasayā kruddho vānarapuṃgavaḥ
abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase
144 ity uktvā surasāṃ kruddho daśayojanam āyataḥ
daśayojanavistāro babhūva hanumāṃs tadā
145 taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam
cakāra surasāpy āsyaṃ viṃśadyojanam āyatam
146 hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ
cakāra surasā vaktraṃ catvāriṃśat tathocchritam
147 babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ
cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam
148 tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ
cakāra surasā vaktram aśītiṃ yojanāyatam
149 hanūmān acala prakhyo navatiṃ yojanocchritaḥ
cakāra surasā vaktraṃ śatayojanam āyatam
150 tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān
dīrghajihvaṃ surasayā sughoraṃ narakopamam
151 sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ
tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ
152 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ
antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt
153 praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te
gamiṣye yatra vaidehī satyaṃ cāstu vacas tava
154 taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva
abravīt surasā devī svena rūpeṇa vānaram
155 arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
samānaya ca vaidehīṃ rāghaveṇa mahātmanā
156 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram
sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim
157 sa sāgaram anādhṛṣyam abhyetya varuṇālayam
jagāmākāśam āviśya vegena garuṇopamaḥ
158 sevite vāridhāribhiḥ patagaiś ca niṣevite
carite kaiśikācāryair airāvataniṣevite
159 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ
vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte
160 vajrāśanisamāghātaiḥ pāvakair upaśobhite
kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte
161 bahatā havyam atyantaṃ sevite citrabhānunā
grahanakṣatracandrārkatārāgaṇavibhūṣite
162 maharṣigaṇagandharvanāgayakṣasamākule
vivikte vimale viśve viśvāvasuniṣevite
163 devarājagajākrānte candrasūryapathe śive
vitāne jīvalokasya vitato brahmanirmite
164 bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ
kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire
165 praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ
prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā
166 plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī
manasā cintayām āsa pravṛddhā kāmarūpiṇī
167 adya dīrghasya kālasya bhaviṣyāmy aham āśitā
idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam
168 iti saṃcintya manasā chāyām asya samakṣipat
chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ
169 samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ
pratilomena vātena mahānaur iva sāgare
170 tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ
dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi
171 kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam
chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ
172 sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ
vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ
173 tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ
vaktraṃ prasārayām āsa pātālāmbarasaṃnibham
174 sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ
175 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ
saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ
176 āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā
177 tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ
utpapātātha vegena manaḥsaṃpātavikramaḥ
178 tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām
bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham
179 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam
sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara
180 yasya tv etāni catvāri vānarendra yathā tava
dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati
181 sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ
jagāmākāśam āviśya pannagāśanavat kapiḥ
182 prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan
yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ
183 dadarśa ca patann eva vividhadrumabhūṣitam
dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca
184 sāgaraṃ sāgarānūpān sāgarānūpajān drumān
sāgarasya ca patnīnāṃ mukhāny api vilokayan
185 sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā
nirundhantam ivākāśaṃ cakāra matimān matim
186 kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ
mayi kautūhalaṃ kuryur iti mene mahākapiḥ
187 tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham
punaḥ prakṛtim āpede vītamoha ivātmavān
188 sa cārunānāvidharūpadhārī; paraṃ samāsādya samudratīram
parair aśakyapratipannarūpaḥ; samīkṣitātmā samavekṣitārthaḥ
189 tataḥ sa lambasya gireḥ samṛddhe; vicitrakūṭe nipapāta kūṭe
saketakoddālakanālikere; mahādrikūṭapratimo mahātmā
190 sa sāgaraṃ dānavapannagāyutaṃ; balena vikramya mahormimālinam
nipatya tīre ca mahodadhes tadā; dadarśa laṅkām amarāvatīm iva


Next: Chapter 2