Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 2

1 sa sāgaram anādhṛṣyam atikramya mahābalaḥ
trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha
2 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān
abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā
3 yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ
aniśvasan kapis tatra na glānim adhigacchati
4 śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api
kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam
5 sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ
jagāma vegavāṁl laṅkāṃ laṅghayitvā mahodadhim
6 śādvalāni ca nīlāni gandhavanti vanāni ca
gaṇḍavanti ca madhyena jagāma nagavanti ca
7 śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ
abhicakrāma tejasvī hanumān plavagarṣabhaḥ
8 sa tasminn acale tiṣṭhan vanāny upavanāni ca
sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ
9 saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān
priyālān muculindāṃś ca kuṭajān ketakān api
10 priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā
asanān kovidārāṃś ca karavīrāṃś ca puṣpitān
11 puṣpabhāranibaddhāṃś ca tathā mukulitān api
pādapān vihagākīrṇān pavanādhūtamastakān
12 haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ
ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān
13 saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ
14 samāsādya ca lakṣmīvāṁl laṅkāṃ rāvaṇapālitām
parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām
15 sītāpaharaṇārthena rāvaṇena surakṣitām
samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ
16 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm
aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm
17 toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ
dadarśa hanumāṁl laṅkāṃ divi devapurīm iva
18 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ
dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā
19 pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā
plavamānām ivākāśe dadarśa hanumān purīm
20 saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva
acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā
21 daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ
rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api
22 vapraprākārajaghanāṃ vipulāmbunavāmbarām
śataghnīśūlakeśāntām aṭṭālakavataṃsakām
23 dvāram uttaram āsādya cintayām āsa vānaraḥ
kailāsaśikharaprakhyam ālikhantam ivāmbaram
dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ
24 tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ
rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ
25 āgatyāpīha harayo bhaviṣyanti nirarthakāḥ
na hi yuddhena vai laṅkā śakyā jetuṃ surair api
26 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām
prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ
27 avakāśo na sāntvasya rākṣaseṣv abhigamyate
na dānasya na bhedasya naiva yuddhasya dṛśyate
28 caturṇām eva hi gatir vānarāṇāṃ mahātmanām
vāliputrasya nīlasya mama rājñaś ca dhīmataḥ
29 yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā
tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām
30 tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ
31 anena rūpeṇa mayā na śakyā rakṣasāṃ purī
praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ
32 ugraujaso mahāvīryo balavantaś ca rākṣasāḥ
vañcanīyā mayā sarve jānakīṃ parimārgitā
33 lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā
praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat
34 tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ
hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ
35 kenopāyena paśyeyaṃ maithilīṃ janakātmajām
adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā
36 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ
ekām ekaś ca paśyeyaṃ rahite janakātmajām
37 bhūtāś cārtho vipadyante deśakālavirodhitāḥ
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
38 arthānarthāntare buddhir niścitāpi na śobhate
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
39 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
40 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ
bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ
41 na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ
api rākṣasarūpeṇa kim utānyena kena cit
42 vāyur apy atra nājñātaś cared iti matir mama
na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām
43 ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ
vināśam upayāsyāmi bhartur arthaś ca hīyate
44 tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ
laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye
45 rāvaṇasya purīṃ rātrau praviśya sudurāsadām
vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām
46 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ
ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ
pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ
47 pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān
praviveśa purīṃ ramyāṃ suvibhaktamahāpatham
48 prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ
śātakumbhamayair jālair gandharvanagaropamām
49 saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm
talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ
50 vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ
talaiḥ śuśubhire tāni bhavanāny atra rakṣasām
51 kāñcanāni vicitrāṇi toraṇāni ca rakṣasām
laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām
52 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ
āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ
53 sa pāṇḍurodviddhavimānamālinīṃ; mahārhajāmbūnadajālatoraṇām
yaśasvināṃ rāvaṇabāhupālitāṃ; kṣapācarair bhīmabalaiḥ samāvṛtām
54 candro 'pi sācivyam ivāsya kurvaṃs; tārāgaṇair madhyagato virājan
jyotsnāvitānena vitatya lokam; uttiṣṭhate naikasahasraraśmiḥ
55 śaṅkhaprabhaṃ kṣīramṛṇālavarṇam; udgacchamānaṃ vyavabhāsamānam
dadarśa candraṃ sa kapipravīraḥ; poplūyamānaṃ sarasīva haṃsaṃ


Next: Chapter 3