Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 3

1 sa lambaśikhare lambe lambatoyadasaṃnibhe
sattvam āsthāya medhāvī hanumān mārutātmajaḥ
2 niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ
ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām
3 śāradāmbudharaprakhyair bhavanair upaśobhitām
sāgaropamanirghoṣāṃ sāgarānilasevitām
4 supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm
cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām
5 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva
tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām
6 caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm
śātakumbhena mahatā prākāreṇābhisaṃvṛtām
7 kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām
āsādya sahasā hṛṣṭaḥ prākāram abhipedivān
8 vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ
jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ
9 maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ
taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ
10 vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ
cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ
11 krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ
tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām
12 vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ
kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ
13 tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām
anuttamām ṛddhiyutāṃ cintayām āsa vīryavān
14 neyam anyena nagarī śakyā dharṣayituṃ balāt
rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ
15 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ
prasiddheyaṃ bhaved bhūmir maindadvividayor api
16 vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ
ṛkṣasya ketumālasya mama caiva gatir bhavet
17 samīkṣya tu mahābāho rāghavasya parākramam
lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ
18 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām
yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām
19 tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ
nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ
20 praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ
sa mahāpatham āsthāya muktāpuṣpavirājitam
21 hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ
vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ
gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ
22 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ
sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ
vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ
23 tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ
rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca
24 śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam
strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva
25 śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam
sopānaninadāṃś caiva bhavaneṣu mahātmanam
āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ
26 svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ
rāvaṇastavasaṃyuktān garjato rākṣasān api
27 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat
dadarśa madhyame gulme rākṣasasya carān bahūn
28 dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ
darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā
29 kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api
ekākṣānekakarṇāṃś ca calallambapayodharān
30 karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā
dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān
parighottamahastāṃś ca vicitrakavacojjvalān
31 nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān
virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ
32 śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ
kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ
33 sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān
tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān
34 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ
prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ
35 triviṣṭapanibhaṃ divyaṃ divyanādavināditam
vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā
36 rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ
vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ
37 bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ
rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ


Next: Chapter 4