Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 4

1 tataḥ sa madhyaṃ gatam aṃśumantaṃ; jyotsnāvitānaṃ mahad udvamantam
dadarśa dhīmān divi bhānumantaṃ; goṣṭhe vṛṣaṃ mattam iva bhramantam
2 lokasya pāpāni vināśayantaṃ; mahodadhiṃ cāpi samedhayantam
bhūtāni sarvāṇi virājayantaṃ; dadarśa śītāṃśum athābhiyāntam
3 yā bhāti lakṣmīr bhuvi mandarasthā; tathā pradoṣeṣu ca sāgarasthā
tathaiva toyeṣu ca puṣkarasthā; rarāja sā cāruniśākarasthā
4 haṃso yathā rājatapañjurasthaḥ; siṃho yathā mandarakandarasthaḥ
vīro yathā garvitakuñjarasthaś; candro 'pi babhrāja tathāmbarasthaḥ
5 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo; mahācalaḥ śveta ivoccaśṛṅgaḥ
hastīva jāmbūnadabaddhaśṛṅgo; vibhāti candraḥ paripūrṇaśṛṅgaḥ
6 prakāśacandrodayanaṣṭadoṣaḥ; pravṛddharakṣaḥ piśitāśadoṣaḥ
rāmābhirāmeritacittadoṣaḥ; svargaprakāśo bhagavān pradoṣaḥ
7 tantrī svanāḥ karṇasukhāḥ pravṛttāḥ; svapanti nāryaḥ patibhiḥ suvṛttāḥ
naktaṃcarāś cāpi tathā pravṛttā; vihartum atyadbhutaraudravṛttāḥ
8 mattapramattāni samākulāni; rathāśvabhadrāsanasaṃkulāni
vīraśriyā cāpi samākulāni; dadarśa dhīmān sa kapiḥ kulāni
9 parasparaṃ cādhikam ākṣipanti; bhujāṃś ca pīnān adhivikṣipanti
mattapralāpān adhivikṣipanti; mattāni cānyonyam adhikṣipanti
10 rakṣāṃsi vakṣāṃsi ca vikṣipanti; gātrāṇi kāntāsu ca vikṣipanti
dadarśa kāntāś ca samālapanti; tathāparās tatra punaḥ svapanti
11 mahāgajaiś cāpi tathā nadadbhiḥ; sūpūjitaiś cāpi tathā susadbhiḥ
rarāja vīraiś ca viniḥśvasadbhir; hrado bhujaṅgair iva niḥśvasadbhiḥ
12 buddhipradhānān rucirābhidhānān; saṃśraddadhānāñ jagataḥ pradhānān
nānāvidhānān rucirābhidhānān; dadarśa tasyāṃ puri yātudhānān
13 nananda dṛṣṭvā sa ca tān surūpān; nānāguṇān ātmaguṇānurūpān
vidyotamānān sa ca tān surūpān; dadarśa kāṃś cic ca punar virūpān
14 tato varārhāḥ suviśuddhabhāvās; teṣāṃ striyas tatra mahānubhāvāḥ
priyeṣu pāneṣu ca saktabhāvā; dadarśa tārā iva suprabhāvāḥ
15 śriyā jvalantīs trapayopagūḍhā; niśīthakāle ramaṇopagūḍhāḥ
dadarśa kāś cit pramadopagūḍhā; yathā vihaṃgāḥ kusumopagūḍāḥ
16 anyāḥ punar harmyatalopaviṣṭās; tatra priyāṅkeṣu sukhopaviṣṭāḥ
bhartuḥ priyā dharmaparā niviṣṭā; dadarśa dhīmān manadābhiviṣṭāḥ
17 aprāvṛtāḥ kāñcanarājivarṇāḥ; kāś cit parārdhyās tapanīyavarṇāḥ
punaś ca kāś cic chaśalakṣmavarṇāḥ; kāntaprahīṇā rucirāṅgavarṇāḥ
18 tataḥ priyān prāpya mano'bhirāmān; suprītiyuktāḥ prasamīkṣya rāmāḥ
gṛheṣu hṛṣṭāḥ paramābhirāmā; haripravīraḥ sa dadarśa rāmāḥ
19 candraprakāśāś ca hi vaktramālā; vakrākṣipakṣmāś ca sunetramālāḥ
vibhūṣaṇānāṃ ca dadarśa mālāḥ; śatahradānām iva cārumālāḥ
20 na tv eva sītāṃ paramābhijātāṃ; pathi sthite rājakule prajātām
latāṃ praphullām iva sādhujātāṃ; dadarśa tanvīṃ manasābhijātām
21 sanātane vartmani saṃniviṣṭāṃ; rāmekṣaṇīṃ tāṃ madanābhiviṣṭām
bhartur manaḥ śrīmad anupraviṣṭāṃ; strībhyo varābhyaś ca sadā viśiṣṭām
22 uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ; purā varārhottamaniṣkakaṇṭhīm
sujātapakṣmām abhiraktakaṇṭhīṃ; vane pravṛttām iva nīlakaṇṭhīm
23 avyaktalekhām iva candralekhāṃ; pāṃsupradigdhām iva hemalekhām
kṣataprarūḍhām iva bāṇalekhāṃ; vāyuprabhinnām iva meghalekhām
24 sītām apaśyan manujeśvarasya; rāmasya patnīṃ vadatāṃ varasya
babhūva duḥkhābhihataś cirasya; plavaṃgamo manda ivācirasya


Next: Chapter 5