Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 5

1 sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk
vicacāra kapir laṅkāṃ lāghavena samanvitaḥ
2 āsasādātha lakṣmīvān rākṣasendraniveśanam
prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam
3 rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam
samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ
4 rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ
vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam
5 gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ
upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ
6 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ
ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ
7 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam
mahārathasamāvāsaṃ mahārathamahāsanam
8 dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ
vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ
9 vinītair antapālaiś ca rakṣobhiś ca surakṣitam
mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ
10 muditapramadā ratnaṃ rākṣasendraniveśanam
varābharaṇanirhrādaiḥ samudrasvananiḥsvanam
11 tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ
bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam
12 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā
samudram iva gambhīraṃ samudram iva niḥsvanam
13 mahātmāno mahad veśma mahāratnaparicchadam
mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ
14 virājamānaṃ vapuṣā gajāśvarathasaṃkulam
laṅkābharaṇam ity eva so 'manyata mahākapiḥ
15 gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ
vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ
16 avaplutya mahāvegaḥ prahastasya niveśanam
tato 'nyat pupluve veśma mahāpārśvasya vīryavān
17 atha meghapratīkāśaṃ kumbhakarṇaniveśanam
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ
18 mahodarasya ca tathā virūpākṣasya caiva hi
vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ
19 śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ
tathā cendrajito veśma jagāma hariyūthapaḥ
20 jambumāleḥ sumāleś ca jagāma hariyūthapaḥ
raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca
21 dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ
vidyudrūpasya bhīmasya ghanasya vighanasya ca
22 śukanābhasya vakrasya śaṭhasya vikaṭasya ca
hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ
23 yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ
vidyujjihvendrajihvānāṃ tathā hastimukhasya ca
24 karālasya piśācasya śoṇitākṣasya caiva hi
kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ
25 teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ
teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ
26 sarveṣāṃ samatikramya bhavanāni samantataḥ
āsasādātha lakṣmīvān rākṣasendraniveśanam
27 rāvaṇasyopaśāyinyo dadarśa harisattamaḥ
vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ
śūlamudgarahastāś ca śakto tomaradhāriṇīḥ
28 dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe
29 raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān
kulīnān rūpasaṃpannān gajān paragajārujān
30 niṣṭhitān gajaśikhāyām airāvatasamān yudhi
nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ
31 kṣarataś ca yathā meghān sravataś ca yathā girīn
meghastanitanirghoṣān durdharṣān samare paraiḥ
32 sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ
hemajālair avicchinnās taruṇādityasaṃnibhāḥ
33 dadarśa rākṣasendrasya rāvaṇasya niveśane
śibikā vividhākārāḥ sa kapir mārutātmajaḥ
34 latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca
krīḍāgṛhāṇi cānyāni dāruparvatakān api
35 kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca
dadarśa rākṣasendrasya rāvaṇasya niveśane
36 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam
dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam
37 anantaratnanicayaṃ nidhijālaṃ samantataḥ
dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva
38 arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca
virarājātha tad veśma raśmimān iva raśmibhiḥ
39 jāmbūnadamayāny eva śayanāny āsanāni ca
bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ
40 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam
manoramam asaṃbādhaṃ kuberabhavanaṃ yathā
41 nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca
mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam
42 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam
suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham


Next: Chapter 6