Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 6

1 sa veśmajālaṃ balavān dadarśa; vyāsaktavaidūryasuvarṇajālam
yathā mahat prāvṛṣi meghajālaṃ; vidyutpinaddhaṃ savihaṃgajālam
2 niveśanānāṃ vividhāś ca śālāḥ; pradhānaśaṅkhāyudhacāpaśālāḥ
manoharāś cāpi punar viśālā; dadarśa veśmādriṣu candraśālāḥ
3 gṛhāṇi nānāvasurājitāni; devāsuraiś cāpi supūjitāni
sarvaiś ca doṣaiḥ parivarjitāni; kapir dadarśa svabalārjitāni
4 tāni prayatnābhisamāhitāni; mayena sākṣād iva nirmitāni
mahītale sarvaguṇottarāṇi; dadarśa laṅkādhipater gṛhāṇi
5 tato dadarśocchritamegharūpaṃ; manoharaṃ kāñcanacārurūpam
rakṣo'dhipasyātmabalānurūpaṃ; gṛhottamaṃ hy apratirūparūpam
6 mahītale svargam iva prakīrṇaṃ; śriyā jvalantaṃ bahuratnakīrṇam
nānātarūṇāṃ kusumāvakīrṇaṃ; girer ivāgraṃ rajasāvakīrṇam
7 nārīpravekair iva dīpyamānaṃ; taḍidbhir ambhodavad arcyamānam
haṃsapravekair iva vāhyamānaṃ; śriyā yutaṃ khe sukṛtāṃ vimānam
8 yathā nagāgraṃ bahudhātucitraṃ; yathā nabhaś ca grahacandracitram
dadarśa yuktīkṛtameghacitraṃ; vimānaratnaṃ bahuratnacitram
9 mahī kṛtā parvatarājipūrṇā; śailāḥ kṛtā vṛkṣavitānapūrṇāḥ
vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ; puṣpaṃ kṛtaṃ kesarapatrapūrṇam
10 kṛtāni veśmāni ca pāṇḍurāṇi; tathā supuṣpā api puṣkariṇyaḥ
punaś ca padmāni sakesarāṇi; dhanyāni citrāṇi tathā vanāni
11 puṣpāhvayaṃ nāma virājamānaṃ; ratnaprabhābhiś ca vivardhamānam
veśmottamānām api coccamānaṃ; mahākapis tatra mahāvimānam
12 kṛtāś ca vaidūryamayā vihaṃgā; rūpyapravālaiś ca tathā vihaṃgāḥ
citrāś ca nānāvasubhir bhujaṃgā; jātyānurūpās turagāḥ śubhāṅgāḥ
13 pravālajāmbūnadapuṣpapakṣāḥ; salīlam āvarjitajihmapakṣāḥ
kāmasya sākṣād iva bhānti pakṣāḥ; kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ
14 niyujyamānāś ca gajāḥ suhastāḥ; sakesarāś cotpalapatrahastāḥ
babhūva devī ca kṛtā suhastā; lakṣmīs tathā padmini padmahastā
15 itīva tad gṛham abhigamya śobhanaṃ; savismayo nagam iva cāruśobhanam
punaś ca tat paramasugandhi sundaraṃ; himātyaye nagam iva cārukandaram
16 tataḥ sa tāṃ kapir abhipatya pūjitāṃ; caran purīṃ daśamukhabāhupālitām
adṛśya tāṃ janakasutāṃ supūjitāṃ; suduḥkhitāṃ patiguṇaveganirjitām
17 tatas tadā bahuvidhabhāvitātmanaḥ; kṛtātmano janakasutāṃ suvartmanaḥ
apaśyato 'bhavad atiduḥkhitaṃ manaḥ; sucakṣuṣaḥ pravicarato mahātmanaḥ


Next: Chapter 7