Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 7

1 tasyālayavariṣṭhasya madhye vipulam āyatam
dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ
2 ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat
bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam
3 mārgamāṇas tu vaidehīṃ sītām āyatalocanām
sarvataḥ paricakrāma hanūmān arisūdanaḥ
4 caturviṣāṇair dviradais triviṣāṇais tathaiva ca
parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ
5 rākṣasībhiś ca patnībhī rāvaṇasya niveśanam
āhṛtābhiś ca vikramya rājakanyābhir āvṛtam
6 tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam
vāyuvegasamādhūtaṃ pannagair iva sāgaram
7 yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane
sā rāvaṇagṛhe sarvā nityam evānapāyinī
8 yā ca rājñaḥ kuberasya yamasya varuṇasya ca
tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha
9 tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam
bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ
10 brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā
vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam
11 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt
kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ
12 īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ
sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā
13 merumandarasaṃkāśair ullikhadbhir ivāmbaram
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam
14 jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā
hemasopānasaṃyuktaṃ cārupravaravedikam
15 jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api
indranīlamahānīlamaṇipravaravedikam
vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ
16 tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam
divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam
17 sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam
ita ehīty uvāceva tatra yatra sa rāvaṇaḥ
18 tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām
rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam
19 maṇisopānavikṛtāṃ hemajālavirājitām
sphāṭikair āvṛtatalāṃ dantāntaritarūpikām
20 muktābhiś ca pravālaiś ca rūpyacāmīkarair api
vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām
21 samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ
stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva
22 mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā
pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm
23 nāditāṃ mattavihagair divyagandhādhivāsitām
parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām
24 dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām
citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām
25 manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm
tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva
26 indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ
tarpayām āsa māteva tadā rāvaṇapālitā
27 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet
siddhir veyaṃ parā hi syād ity amanyata mārutiḥ
28 pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān
dhūrtān iva mahādhūrtair devanena parājitān
29 dīpānāṃ ca prakāśena tejasā rāvaṇasya ca
arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata
30 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam
sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam
31 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam
krīḍitvoparataṃ rātrau suṣvāpa balavat tadā
32 tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam
niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat
33 tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ
apaśyat padmagandhīni vadanāni suyoṣitām
34 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye
punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā
35 imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ
ambujānīva phullāni prārthayanti punaḥ punaḥ
36 iti vāmanyata śrīmān upapattyā mahākapiḥ
mene hi guṇatas tāni samāni salilodbhavaiḥ
37 sā tasya śuśubhe śālā tābhiḥ strībhir virājitā
śāradīva prasannā dyaus tārābhir abhiśobhitā
38 sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ
yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ
39 yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ
imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā
40 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām
prabhāvarṇaprasādāś ca virejus tatra yoṣitām
41 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ
pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ
42 vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ
pārśve galitahārāś ca kāś cit paramayoṣitaḥ
43 mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ
vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ
44 sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ
gajendramṛditāḥ phullā latā iva mahāvane
45 candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ
haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām
46 aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ
hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan
47 haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
āpagā iva tā rejur jaghanaiḥ pulinair iva
48 kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ
49 mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ
babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ
50 aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ
upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ
51 tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ
nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire
52 vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām
mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām
53 śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ
tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā
54 rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ
mukhāni sma sapatnīnām upājighran punaḥ punaḥ
55 atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ
asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā
56 bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ
aṃśukāni ca ramyāṇi pramadās tatra śiśyire
57 anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam
aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau
58 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ
parasparaniviṣṭāṅgyo madasnehavaśānugāḥ
59 anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ
ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ
60 anyonyabhujasūtreṇa strīmālāgrathitā hi sā
māleva grathitā sūtre śuśubhe mattaṣaṭpadā
61 latānāṃ mādhave māsi phullānāṃ vāyusevanāt
anyonyamālāgrathitaṃ saṃsaktakusumoccayam
62 vyativeṣṭitasuskantham anyonyabhramarākulam
āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat
63 uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā
vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām
64 rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ
jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva
65 rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ
rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ
66 na tatra kā cit pramadā prasahya; vīryopapannena guṇena labdhā
na cānyakāmāpi na cānyapūrvā; vinā varārhāṃ janakātmajāṃ tu
67 na cākulīnā na ca hīnarūpā; nādakṣiṇā nānupacāra yuktā
bhāryābhavat tasya na hīnasattvā; na cāpi kāntasya na kāmanīyā
68 babhūva buddhis tu harīśvarasya; yadīdṛśī rāghavadharmapatnī
imā yathā rākṣasarājabhāryāḥ; sujātam asyeti hi sādhubuddheḥ
69 punaś ca so 'cintayad ārtarūpo; dhruvaṃ viśiṣṭā guṇato hi sītā
athāyam asyāṃ kṛtavān mahātmā; laṅkeśvaraḥ kaṣṭam anāryakarma


Next: Chapter 8