Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 8

1 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam
avekṣamāṇo hanumān dadarśa śayanāsanam
2 tasya caikatame deśe so 'gryamālyavibhūṣitam
dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham
3 bālavyajanahastābhir vījyamānaṃ samantataḥ
gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam
4 paramāstaraṇāstīrṇam āvikājinasaṃvṛtam
dāmabhir varamālyānāṃ samantād upaśobhitam
5 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam
lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ
6 lohitenānuliptāṅgaṃ candanena sugandhinā
saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam
7 vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam
savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram
8 krīḍitvoparataṃ rātrau varābharaṇabhūṣitam
priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham
9 pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ
bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam
10 niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ
āsādya paramodvignaḥ so 'pāsarpat subhītavat
11 athārohaṇam āsādya vedikāntaram āśritaḥ
suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ
12 śuśubhe rākṣasendrasya svapataḥ śayanottamam
gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat
13 kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ
vikṣiptau rākṣasendrasya bhujāv indradhvajopamau
14 airāvataviṣāṇāgrair āpīḍitakṛtavraṇau
vajrollikhitapīnāṃsau viṣṇucakraparikṣitau
15 pīnau samasujātāṃsau saṃgatau balasaṃyutau
sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau
16 saṃhatau parighākārau vṛttau karikaropamau
vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau
17 śaśakṣatajakalpena suśītena sugandhinā
candanena parārdhyena svanuliptau svalaṃkṛtau
18 uttamastrīvimṛditau gandhottamaniṣevitau
yakṣapannagagandharvadevadānavarāviṇau
19 dadarśa sa kapis tasya bāhū śayanasaṃsthitau
mandarasyāntare suptau mahārhī ruṣitāv iva
20 tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ
śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ
21 cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ
mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ
22 tasya rākṣasasiṃhasya niścakrāma mukhān mahān
śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham
23 muktāmaṇivicitreṇa kāñcanena virājatā
mukuṭenāpavṛttena kuṇḍalojjvalitānanam
24 raktacandanadigdhena tathā hāreṇa śobhitā
pīnāyataviśālena vakṣasābhivirājitam
25 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam
mahārheṇa susaṃvītaṃ pītenottamavāsasā
26 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat
gāṅge mahati toyānte prasutamiva kuñjaram
27 caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam
prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva
28 pādamūlagatāś cāpi dadarśa sumahātmanaḥ
patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe
29 śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ
amlānamālyābharaṇā dadarśa hariyūthapaḥ
30 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ
varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ
31 vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām
dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca
32 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ
virarāja vimānaṃ tan nabhas tārāgaṇair iva
33 madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ
teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ
34 kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate
mahānadīprakīrṇeva nalinī potam āśritā
35 anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā
prasuptā bhāminī bhāti bālaputreva vatsalā
36 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī
cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī
37 kā cid aṃśaṃ pariṣvajya suptā kamalalocanā
nidrāvaśam anuprāptā sahakānteva bhāminī
38 anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ
mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā
39 bhujapārśvāntarasthena kakṣageṇa kṛśodarī
paṇavena sahānindyā suptā madakṛtaśramā
40 ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā
prasuptā taruṇaṃ vatsam upagūhyeva bhāminī
41 kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam
kṛtvā kamalapatrākṣī prasuptā madamohitā
42 kalaśīm apaviddhyānyā prasuptā bhāti bhāminī
vasante puṣpaśabalā māleva parimārjitā
43 pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau
upagūhyābalā suptā nidrābalaparājitā
44 anyā kamalapatrākṣī pūrṇendusadṛśānanā
anyām āliṅgya suśroṇī prasuptā madavihvalā
45 ātodyāni vicitrāṇi pariṣvajya varastriyaḥ
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva
46 tāsām ekāntavinyaste śayānāṃ śayane śubhe
dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam
47 muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām
vibhūṣayantīm iva ca svaśriyā bhavanottamam
48 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm
kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm
49 sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ
tarkayām āsa sīteti rūpayauvanasaṃpadā
harṣeṇa mahatā yukto nananda hariyūthapaḥ
50 āshpoṭayām āsa cucumba pucchaṃ; nananda cikrīḍa jagau jagāma
stambhān arohan nipapāta bhūmau; nidarśayan svāṃ prakṛtiṃ kapīnām


Next: Chapter 9