Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 9

1 avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā
jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ
2 na rāmeṇa viyuktā sā svaptum arhati bhāminī
na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum
3 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram
na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api
anyeyam iti niścitya pānabhūmau cacāra saḥ
4 krīḍitenāparāḥ klāntā gītena ca tathā parāḥ
nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā
5 murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ
tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ
6 aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ
rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā
7 deśakālābhiyuktena yuktavākyābhidhāyinā
ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ
8 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ
goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ
9 sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam
kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ
10 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ
dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe
11 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ
tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ
12 raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān
dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā
13 varāhavārdhrāṇasakān dadhisauvarcalāyutān
śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata
14 kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān
mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān
lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca
15 tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ
hāra nūpurakeyūrair apaviddhair mahādhanaiḥ
16 pānabhājanavikṣiptaiḥ phalaiś ca vividhair api
kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam
17 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ
pānabhūmir vinā vahniṃ pradīptevopalakṣyate
18 bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ
māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak
19 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api
śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ
vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak
20 saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ
hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api
jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā
21 rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca
pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha
22 so 'paśyac chātakumbhāni śīdhor maṇimayāni ca
rājatāni ca pūrṇāni bhājanāni mahākapiḥ
23 kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ
kva cin naiva prapītāni pānāni sa dadarśa ha
24 kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ
kva cid annāvaśeṣāṇi paśyan vai vicacāra ha
25 kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ
kva cit saṃpṛktamālyāni jalāni ca phalāni ca
26 śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ
parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ
27 kā cic ca vastram anyasyā apahṛtyopaguhya ca
upagamyābalā suptā nidrābalaparājitā
28 tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam
nātyarthaṃ spandate citraṃ prāpya mandam ivānilam
29 candanasya ca śītasya śīdhor madhurasasya ca
vividhasya ca mālyasya puṣpasya vividhasya ca
30 bahudhā mārutas tatra gandhaṃ vividham udvahan
snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ
pravavau surabhir gandho vimāne puṣpake tadā
31 śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ
kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye
32 tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam
padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi
33 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ
dadarśa sumahātejā na dadarśa ca jānakīm
34 nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ
jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ
35 paradārāvarodhasya prasuptasya nirīkṣaṇam
idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati
36 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī
ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ
37 tasya prādurabhūc cintāpunar anyā manasvinaḥ
niścitaikāntacittasya kāryaniścayadarśinī
38 kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ
na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate
39 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate
śubhāśubhāsv avasthāsu tac ca me suvyavasthitam
40 nānyatra hi mayā śakyā vaidehī parimārgitum
striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe
41 yasya sattvasya yā yonis tasyāṃ tat parimārgyate
na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum
42 tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā
rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī
43 devagandharvakanyāś ca nāgakanyāś ca vīryavān
avekṣamāṇo hanumān naivāpaśyata jānakīm
44 tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ
apakramya tadā vīraḥ pradhyātum upacakrame


Next: Chapter 10