Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 10

1 sa tasya madhye bhavanasya vānaro; latāgṛhāṃś citragṛhān niśāgṛhān
jagāma sītāṃ prati darśanotsuko; na caiva tāṃ paśyati cārudarśanām
2 sa cintayām āsa tato mahākapiḥ; priyām apaśyan raghunandanasya tām
dhruvaṃ nu sītā mriyate yathā na me; vicinvato darśanam eti maithilī
3 sā rākṣasānāṃ pravareṇa bālā; svaśīlasaṃrakṣaṇa tat parā satī
anena nūnaṃ pratiduṣṭakarmaṇā; hatā bhaved āryapathe pare sthitā
4 virūparūpā vikṛtā vivarcaso; mahānanā dīrghavirūpadarśanāḥ
samīkṣya sā rākṣasarājayoṣito; bhayād vinaṣṭā janakeśvarātmajā
5 sītām adṛṣṭvā hy anavāpya pauruṣaṃ; vihṛtya kālaṃ saha vānaraiś ciram
na me 'sti sugrīvasamīpagā gatiḥ; sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ
6 dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ
na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ
7 kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ
gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ
8 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām
dhruvaṃ prāyam upeṣyanti kālasya vyativartane
9 kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ
gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ
10 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham
bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ
11 anirvedo hi satataṃ sarvārtheṣu pravartakaḥ
karoti saphalaṃ jantoḥ karma yac ca karoti saḥ
12 tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam
adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān
13 āpānaśālāvicitās tathā puṣpagṛhāṇi ca
citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca
14 niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ
iti saṃcintya bhūyo 'pi vicetum upacakrame
15 bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api
utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit
16 apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan
praviśan niṣpataṃś cāpi prapatann utpatann api
sarvam apy avakāśaṃ sa vicacāra mahākapiḥ
17 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate
rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ
18 prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ
śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam
19 rākṣasyo vividhākārā virūpā vikṛtās tathā
dṛṣṭā hanūmatā tatra na tu sā janakātmajā
20 rūpeṇāpratimā loke varā vidyādhara striyaḥ
dṛṭā hanūmatā tatra na tu rāghavanandinī
21 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ
dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā
22 pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ
dṛṣṭā hanūmatā tatra na sā janakanandinī
23 so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ
viṣasāda mahābāhur hanūmān mārutātmajaḥ
24 udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca
vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat
25 avatīrya vimānāc ca hanūmān mārutātmajaḥ
cintām upajagāmātha śokopahatacetanaḥ


Next: Chapter 11