Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 11

1 vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ
hanūmān vegavān āsīd yathā vidyudghanāntare
2 saṃparikramya hanumān rāvaṇasya niveśanān
adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ
3 bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam
na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām
4 palvalāni taṭākāni sarāṃsi saritas tathā
nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ
loḍitā vasudhā sarvā na ca paśyāmi jānakīm
5 iha saṃpātinā sītā rāvaṇasya niveśane
ākhyātā gṛdhrarājena na ca paśyāmi tām aham
6 kiṃ nu sītātha vaidehī maithilī janakātmajā
upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam
7 kṣipram utpatato manye sītām ādāya rakṣasaḥ
bibhyato rāmabāṇānām antarā patitā bhavet
8 atha vā hriyamāṇāyāḥ pathi siddhaniṣevite
manye patitam āryāyā hṛdayaṃ prekṣya sāgaram
9 rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca
tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā
10 upary upari vā nūnaṃ sāgaraṃ kramatas tadā
viveṣṭamānā patitā samudre janakātmajā
11 āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ
abandhur bhakṣitā sītā rāvaṇena tapasvinī
12 atha vā rākṣasendrasya patnībhir asitekṣaṇā
aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati
13 saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam
rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā
14 hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī
vilapya bahu vaidehī nyastadehā bhaviṣyati
15 atha vā nihitā manye rāvaṇasya niveśane
nūnaṃ lālapyate mandaṃ pañjarastheva śārikā
16 janakasya kule jātā rāmapatnī sumadhyamā
katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet
17 vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā
rāmasya priyabhāryasya na nivedayituṃ kṣamam
18 nivedyamāne doṣaḥ syād doṣaḥ syād anivedane
kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me
19 asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim
bhaved iti matiṃ bhūyo hanumān pravicārayan
20 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ
gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati
21 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati
praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam
22 kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ
kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau
23 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam
na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam
24 paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam
sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati
25 taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ
bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ
26 vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati
bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati
27 putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ
kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ
28 kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ
rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam
29 durmanā vyathitā dīnā nirānandā tapasvinī
pīḍitā bhartṛśokena rumā tyakṣyati jīvitam
30 vālijena tu duḥkhena pīḍitā śokakarśitā
pañcatvagamane rājñas tārāpi na bhaviṣyati
31 mātāpitror vināśena sugrīva vyasanena ca
kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam
32 bhartṛjena tu śokena abhibhūtā vanaukasaḥ
śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca
33 sāntvenānupradānena mānena ca yaśasvinā
lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ
34 na vaneṣu na śaileṣu na nirodheṣu vā punaḥ
krīḍām anubhaviṣyanti sametya kapikuñjarāḥ
35 saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ
śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca
36 viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā
upavāsam atho śastraṃ pracariṣyanti vānarāḥ
37 ghoram ārodanaṃ manye gate mayi bhaviṣyati
ikṣvākukulanāśaś ca nāśaś caiva vanaukasām
38 so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ
na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā
39 mayy agacchati cehasthe dharmātmānau mahārathau
āśayā tau dhariṣyete vanarāś ca manasvinaḥ
40 hastādāno mukhādāno niyato vṛkṣamūlikaḥ
vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām
41 sāgarānūpaje deśe bahumūlaphalodake
citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam
42 upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ
śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca
43 idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ
samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm
44 sujātamūlā subhagā kīrtimālāyaśasvinī
prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ
45 tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ
netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām
46 yadītaḥ pratigacchāmi sītām anadhigamya tām
aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati
47 vināśe bahavo doṣā jīvan prāpnoti bhadrakam
tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ
48 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ
nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ
49 rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam
kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati
50 athavainaṃ samutkṣipya upary upari sāgaram
rāmāyopahariṣyāmi paśuṃ paśupater iva
51 iti cintā samāpannaḥ sītām anadhigamya tām
dhyānaśokā parītātmā cintayām āsa vānaraḥ
52 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm
tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ
53 saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham
apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān
54 ihaiva niyatāhāro vatsyāmi niyatendriyaḥ
na matkṛte vinaśyeyuḥ sarve te naravānarāḥ
55 aśokavanikā cāpi mahatīyaṃ mahādrumā
imām abhigamiṣyāmi na hīyaṃ vicitā mayā
56 vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca
namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ
57 jitvā tu rākṣasān devīm ikṣvākukulanandinīm
saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine
58 sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ
udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ
59 namo 'stu rāmāya salakṣmaṇāya; devyai ca tasyai janakātmajāyai
namo 'stu rudrendrayamānilebhyo; namo 'stu candrārkamarudgaṇebhyaḥ
60 sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ
diśaḥ sarvāḥ samālokya aśokavanikāṃ prati
61 sa gatvā manasā pūrvam aśokavanikāṃ śubhām
uttaraṃ cintayām āsa vānaro mārutātmajaḥ
62 dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā
aśokavanikā cintyā sarvasaṃskārasaṃskṛtā
63 rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān
bhagavān api sarvātmā nātikṣobhaṃ pravāyati
64 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca
siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha
65 brahmā svayambhūr bhagavān devāś caiva diśantu me
siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt
66 varuṇaḥ pāśahastaś ca somādityai tathaiva ca
aśvinau ca mahātmānau marutaḥ sarva eva ca
67 siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ
dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ
68 tad unnasaṃ pāṇḍuradantam avraṇaṃ; śucismitaṃ padmapalāśalocanam
drakṣye tad āryāvadanaṃ kadā nv ahaṃ; prasannatārādhipatulyadarśanam
69 kṣudreṇa pāpena nṛśaṃsakarmaṇā; sudāruṇālāṃkṛtaveṣadhāriṇā
balābhibhūtā abalā tapasvinī; kathaṃ nu me dṛṣṭapathe 'dya sā bhavet


Next: Chapter 12