Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 12

1 sa muhūrtam iva dhyatvā manasā cādhigamya tām
avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ
2 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ
puṣpitāgrān vasantādau dadarśa vividhān drumān
3 sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān
uddālakān nāgavṛkṣāṃś cūtān kapimukhān api
4 athāmravaṇasaṃchannāṃ latāśatasamāvṛtām
jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām
5 sa praviṣya vicitrāṃ tāṃ vihagair abhināditām
rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām
6 vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ
7 vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ
kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām
8 prahṛṣṭamanuje kale mṛgapakṣisamākule
mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām
9 mārgamāṇo varārohāṃ rājaputrīm aninditām
sukhaprasuptān vihagān bodhayām āsa vānaraḥ
10 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ
anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ
11 puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ
aśokavanikāmadhye yathā puṣpamayo giriḥ
12 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim
dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire
13 vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ
rarāja vasudhā tatra pramadeva vibhūṣitā
14 tarasvinā te taravas tarasābhiprakampitāḥ
kusumāni vicitrāṇi sasṛjuḥ kapinā tadā
15 nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ
nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ
16 hanūmatā vegavatā kampitās te nagottamāḥ
puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ
17 vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ
babhūvur agamāḥ sarve māruteneva nirdhutāḥ
18 vidhūtakeśī yuvatir yathā mṛditavarṇikā
niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā
19 tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā
babhūvāśokavanikā prabhagnavarapādapā
20 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ
yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ
21 sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ
tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ
22 vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā
mahārhair maṇisopānair upapannās tatas tataḥ
23 muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ
kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ
24 phullapadmotpalavanāś cakravākopakūjitāḥ
natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ
25 dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ
amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ
26 latāśatair avatatāḥ santānakasamāvṛtāḥ
nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ
27 tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim
vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam
28 śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam
dadarśa kapiśārdūlo ramyaṃ jagati parvatam
29 dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ
aṅkād iva samutpatya priyasya patitāṃ priyām
30 jale nipatitāgraiś ca pādapair upaśobhitām
vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ
31 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ
prasannām iva kāntasya kāntāṃ punar upasthitām
32 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ
dadarśa kapiśārdūlo hanumān mārutātmajaḥ
33 kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā
maṇipravarasopānāṃ muktāsikataśobhitām
34 vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā
kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām
35 ye ke cit pādapās tatra puṣpopagaphalopagāḥ
sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ
36 latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām
kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ
37 so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca
suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān
38 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ
amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ
39 tāṃ kāñcanais tarugaṇair mārutena ca vījitām
kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat
40 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām
tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām
41 ito drakṣyāmi vaidehīṃ rāma darśanalālasām
itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā
42 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ
campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā
43 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā
imāṃ sā rāmamahiṣī nūnam eṣyati jānakī
44 sā rāma rāmamahiṣī rāghavasya priyā sadā
vanasaṃcārakuśalā nūnam eṣyati jānakī
45 atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā
vanam eṣyati sā ceha rāmacintānukarśitā
46 rāmaśokābhisaṃtaptā sā devī vāmalocanā
vanavāsaratā nityam eṣyate vanacāriṇī
47 vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā
rāmasya dayitā bhāryā janakasya sutā satī
48 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī
nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī
49 tasyāś cāpy anurūpeyam aśokavanikā śubhā
śubhā yā pārthivendrasya patnī rāmasya saṃmitā
50 yadi jivati sā devī tārādhipanibhānanā
āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm
51 evaṃ tu matvā hanumān mahātmā; pratīkṣamāṇo manujendrapatnīm
avekṣamāṇaś ca dadarśa sarvaṃ; supuṣpite parṇaghane nilīnaḥ


Next: Chapter 13