Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 13

1 sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm
avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata
2 santāna kalatābhiś ca pādapair upaśobhitām
divyagandharasopetāṃ sarvataḥ samalaṃkṛtām
3 tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām
harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām
4 kāñcanotpalapadmābhir vāpībhir upaśobhitām
bahvāsanakuthopetāṃ bahubhūmigṛhāyutām
5 sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ
puṣpitānām aśokānāṃ śriyā sūryodayaprabhām
6 pradīptām iva tatrastho mārutiḥ samudaikṣata
niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt
viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ
7 āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ
puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm
8 karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ
sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ
9 puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā
vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ
10 śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ
11 nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā
ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam
12 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam
puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā
13 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ
nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ
14 anekagandhapravahaṃ puṇyagandhaṃ manoramam
śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam
15 aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ
sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam
16 madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram
pravālakṛtasopānaṃ taptakāñcanavedikam
17 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā
vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram
18 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām
upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ
dadarśa śuklapakṣādau candrarekhām ivāmalām
19 mandaprakhyāyamānena rūpeṇa ruciraprabhām
pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ
20 pītenaikena saṃvītāṃ kliṣṭenottamavāsasā
sapaṅkām analaṃkārāṃ vipadmām iva padminīm
21 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm
graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm
22 aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca
śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām
23 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam
svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva
24 nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā
sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām
25 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
tarkayām āsa sīteti kāraṇair upapādibhiḥ
26 hriyamāṇā tadā tena rakṣasā kāmarūpiṇā
yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā
27 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ
28 tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām
sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā
29 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
bhūmau sutanum āsīnāṃ niyatām iva tāpasīm
30 niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva
śokajālena mahatā vitatena na rājatīm
31 saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ
tāṃ smṛtīm iva saṃdighdām ṛddhiṃ nipatitām iva
32 vihatām iva ca śraddhām āśāṃ pratihatām iva
sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva
33 abhūtenāpavādena kīrtiṃ nipatitām iva
rāmoparodhavyathitāṃ rakṣoharaṇakarśitām
34 abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ
bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā
vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ
35 malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām
prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām
36 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu
āmnāyānām ayogena vidyāṃ praśithilām iva
37 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām
saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām
38 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām
tarkayām āsa sīteti kāraṇair upapādayan
39 vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat
tāny ābharaṇajālāni gātraśobhīny alakṣayat
40 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau
maṇividrumacitrāṇi hasteṣv ābharaṇāni ca
41 śyāmāni cirayuktatvāt tathā saṃsthānavanti ca
tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat
42 tatra yāny avahīnāni tāny ahaṃ nopalakṣaye
yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ
43 pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham
uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ
44 bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale
anayaivāpaviddhāni svanavanti mahānti ca
45 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram
tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat
46 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā
pranaṣṭāpi satī yasya manaso na praṇaśyati
47 iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate
kāruṇyenānṛśaṃsyena śokena madanena ca
48 strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ
patnī naṣṭeti śokena priyeti madanena ca
49 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam
rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā
50 asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam
teneyaṃ sa ca dharmātmā muhūrtam api jīvati
51 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm
sītāṃ vinā mahābāhur muhūrtam api jīvati
52 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ
jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum


Next: Chapter 14