Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 14

1 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ
guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat
2 sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ
sītām āśritya tejasvī hanumān vilalāpa ha
3 mānyā guruvinītasya lakṣmaṇasya gurupriyā
yadi sītāpi duḥkhārtā kālo hi duratikramaḥ
4 rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ
nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame
5 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām
rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā
6 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam
jagāma manasā rāmaṃ vacanaṃ cedam abravīt
7 asyā hetor viśālākṣyā hato vālī mahābalaḥ
rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ
8 virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ
vane rāmeṇa vikramya mahendreṇeva śambaraḥ
9 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
nihatāni janasthāne śarair agniśikhopamaiḥ
10 kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ
dūṣaṇaś ca mahātejā rāmeṇa viditātmanā
11 aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam
asyā nimitte sugrīvaḥ prāptavāṁl lokasatkṛtam
12 sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ
asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā
13 yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet
asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ
14 rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā
trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām
15 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ
sutā janakarājasya sītā bhartṛdṛḍhavratā
16 utthitā medinīṃ bhittvā kṣetre halamukhakṣate
padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ
17 vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ
snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī
18 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ
iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā
19 sarvān bhogān parityajya bhartṛsnehabalāt kṛtā
acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam
20 saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā
yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā
21 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī
sahate yātanām etām anarthānām abhāginī
22 imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ
rāvaṇena pramathitāṃ prapām iva pipāsitaḥ
23 asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati
rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm
24 kāmabhogaiḥ parityaktā hīnā bandhujanena ca
dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī
25 naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān
ekasthahṛdayā nūnaṃ rāmam evānupaśyati
26 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api
eṣā hi rahitā tena śobhanārhā na śobhate
27 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ
dhārayaty ātmano dehaṃ na duḥkhenāvasīdati
28 imām asitakeśāntāṃ śatapatranibhekṣaṇām
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ
29 kṣitikṣamā puṣkarasaṃnibhākṣī; yā rakṣitā rāghavalakṣmaṇābhyām
sā rākṣasībhir vikṛtekṣaṇābhiḥ; saṃrakṣyate saṃprati vṛkṣamūle
30 himahatanalinīva naṣṭaśobhā; vyasanaparamparayā nipīḍyamānā
sahacararahiteva cakravākī; janakasutā kṛpaṇāṃ daśāṃ prapannā
31 asyā hi puṣpāvanatāgraśākhāḥ; śokaṃ dṛḍhaṃ vai janayaty aśokāḥ
himavyapāyena ca mandaraśmir; abhyutthito naikasahasraraśmiḥ
32 ity evam arthaṃ kapir anvavekṣya; sīteyam ity eva niviṣṭabuddhiḥ
saṃśritya tasmin niṣasāda vṛkṣe; balī harīṇām ṛṣabhas tarasvī


Next: Chapter 15