Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 15

1 tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam
prajagāma nabhaś candro haṃso nīlam ivodakam
2 sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ
candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam
3 sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām
śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi
4 didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ
sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ
5 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām
6 atikāyottamāṅgīṃ ca tanudīrghaśirodharām
dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm
7 lambakarṇalalāṭāṃ ca lambodarapayodharām
lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām
8 hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā
karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām
9 vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ
kālāyasamahāśūlakūṭamudgaradhāriṇīḥ
10 varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ
gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ
11 ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ
gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ
12 anāsā atināsāś ca tiryan nāsā vināsikāḥ
gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ
13 hastipādā mahāpādā gopādāḥ pādacūlikāḥ
atimātraśirogrīvā atimātrakucodarīḥ
14 atimātrāsya netrāś ca dīrghajihvānakhās tathā
ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ
15 hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ
śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ
16 karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ
17 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ
tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ
18 skandhavantam upāsīnāḥ parivārya vanaspatim
tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām
19 lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām
niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām
20 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva
cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām
21 bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām
rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām
22 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva
candralekhāṃ payodānte śāradābhrair ivāvṛtām
23 kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm
sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe
24 aśokavanikāmadhye śokasāgaram āplutām
tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm
25 dadarśa hanumān devīṃ latām akusumām iva
sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā
26 mṛṇālī paṅkadighdeva vibhāti ca na bhāti ca
malinena tu vastreṇa parikliṣṭena bhāminīm
27 saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ
tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā
28 rakṣitāṃ svena śīlena sītām asitalocanām
tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām
29 mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ
dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ
30 saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām
tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm
31 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm
harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām
32 mumoca hanumāṃs tatra namaś cakre ca rāghavam
namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān
33 sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat


Next: Chapter 16