Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 16

1 tathā viprekṣamāṇasya vanaṃ puṣpitapādapam
vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat
2 ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām
śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām
3 atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ
prābodhyata mahābāhur daśagrīvo mahābalaḥ
4 vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān
srastamālyāmbaradharo vaidehīm anvacintayat
5 bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ
na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum
6 sa sarvābharaṇair yukto bibhrac chriyam anuttamām
tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ
7 vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām
sadāmadaiś ca vihagair vicitrāṃ paramādbhutām
8 īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ
vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ
9 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām
aśokavanikām eva prāviśat saṃtatadrumām
10 aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat
mahendram iva paulastyaṃ devagandharvayoṣitaḥ
11 dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ
bālavyajanahastāś ca tālavṛntāni cāparāḥ
12 kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ
maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ
13 kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī
dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā
14 rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham
sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau
15 nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ
anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva
16 tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam
śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ
17 taṃ cāpratimakarmāṇam acintyabalapauruṣam
dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ
18 dīpikābhir anekābhiḥ samantād avabhāsitam
gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ
19 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam
samakṣam iva kandarpam apaviddha śarāsanam
20 mathitāmṛtaphenābham arajo vastram uttamam
salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade
21 taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ
samīpam upasaṃkrāntaṃ nidhyātum upacakrame
22 avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ
rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ
23 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ
tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam
24 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ
tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ
25 vṛtaḥ paramanārībhis tārābhir iva candramāḥ
taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ
26 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ
avapluto mahātejā hanūmān mārutātmajaḥ
27 sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā
patraguhyāntare sakto hanūmān saṃvṛto 'bhavat
28 sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm
didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ


Next: Chapter 17