Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 18

1 sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm
sākārair madhurair vākyair nyadarśayata rāvaṇaḥ
2 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram
adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi
3 kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye
sarvāṅgaguṇasaṃpanne sarvalokamanohare
4 neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ
vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam
5 svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ
gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā
6 evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili
kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām
7 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye
praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā
8 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram
asthāne 'py upavāsaś ca naitāny aupayikāni te
9 vicitrāṇi ca mālyāni candanāny agarūṇi ca
vividhāni ca vāsāṃsi divyāny ābharaṇāni ca
10 mahārhāṇi ca pānāni yānāni śayanāni ca
gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili
11 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam
māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe
12 idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate
yad atītaṃ punar naiti srotaḥ śīghram apām iva
13 tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt
na hi rūpopamā tv anyā tavāsti śubhadarśane
14 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm
kaḥ pumān ativarteta sākṣād api pitāmahaḥ
15 yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane
tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate
16 bhava maithili bhāryā me moham enaṃ visarjaya
bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava
17 lokebhyo yāni ratnāni saṃpramathyāhṛtāni me
tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te
18 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm
janakāya pradāsyāmi tava hetor vilāsini
19 neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet
paśya me sumahad vīryam apratidvandvam āhave
20 asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ
aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ
21 iccha māṃ kriyatām adya pratikarma tavottamam
saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca
sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā
22 pratikarmābhisaṃyuktā dākṣiṇyena varānane
bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca
yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca
23 lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca
matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava
24 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me
kiṃ kariṣyasi rāmeṇa subhage cīravāsasā
25 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ
vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā
26 na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate
puro balākair asitair meghair jyotsnām ivāvṛtām
27 na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ
hiraṇyakaśipuḥ kīrtim indrahastagatām iva
28 cārusmite cārudati cārunetre vilāsini
mano harasi me bhīru suparṇaḥ pannagaṃ yathā
29 kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām
tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham
30 antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ
yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki
31 mama hy asitakeśānte trailokyapravarāḥ striyaḥ
tās tvāṃ paricariṣyanti śriyam apsaraso yathā
32 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca
tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham
33 na rāmas tapasā devi na balena na vikramaiḥ
na dhanena mayā tulyas tejasā yaśasāpi vā
34 piba vihara ramasva bhuṅkṣva bhogān; dhananicayaṃ pradiśāmi medinīṃ ca
mayi lala lalane yathāsukhaṃ tvaṃ; tvayi ca sametya lalantu bāndhavās te
35 kusumitatarujālasaṃtatāni; bhramarayutāni samudratīrajāni
kanakavimalahārabhūṣitāṅgī; vihara mayā saha bhīru kānanāni


Next: Chapter 19