Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 19

1 tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ
ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ
2 duḥkhārtā rudatī sītā vepamānā tapasvinī
cintayantī varārohā patim eva pativratā
3 tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā
nivartaya mano mattaḥ svajane kriyatāṃ manaḥ
4 na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt
akāryaṃ na mayā kāryam ekapatnyā vigarhitam
kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā
5 evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī
rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt
6 nāham aupayikī bhāryā parabhāryā satī tava
sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara
7 yathā tava tathānyeṣāṃ rakṣyā dārā niśācara
ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām
8 atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam
nayanti nikṛtiprajñāṃ paradārāḥ parābhavam
9 iha santo na vā santi sato vā nānuvartase
vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ
10 akṛtātmānam āsādya rājānam anaye ratam
samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca
11 tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā
aparādhāt tavaikasya nacirād vinaśiṣyati
12 svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ
abhinandanti bhūtāni vināśe pāpakarmaṇaḥ
13 evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ
diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ
14 śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā
ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā
15 upadhāya bhujaṃ tasya lokanāthasya satkṛtam
kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit
16 aham aupayikī bhāryā tasyaiva vasudhāpateḥ
vratasnātasya viprasya vidyeva viditātmanaḥ
17 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām
vane vāśitayā sārdhaṃ kareṇveva gajādhipam
18 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā
vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ
19 varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram
tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ
20 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam
śatakratuvisṛṣṭasya nirghoṣam aśaner iva
21 iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ
iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ
22 rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ
asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ
23 rākṣasendramahāsarpān sa rāmagaruḍo mahān
uddhariṣyati vegena vainateya ivoragān
24 apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ
asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ
25 janasthāne hatasthāne nihate rakṣasāṃ bale
aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai
26 āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ
gocaraṃ gatayor bhrātror apanītā tvayādhama
27 na hi gandham upāghrāya rāmalakṣmaṇayos tvayā
śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva
28 tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram
vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ
29 kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha
toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ
30 giriṃ kuberasya gato 'thavālayaṃ; sabhāṃ gato vā varuṇasya rājñaḥ
asaṃśayaṃ dāśarather na mokṣyase; mahādrumaḥ kālahato 'śaner iva


Next: Chapter 20