Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 20

1 sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ
pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām
2 yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā
yathā yathā priyaṃ vaktā paribhūtas tathā tathā
3 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ
dravato mārgam āsādya hayān iva susārathiḥ
4 vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate
jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate
5 etasmāt kāraṇān na tāṃ ghatayāmi varānane
vadhārhām avamānārhāṃ mithyāpravrajite ratām
6 paruṣāṇi hi vākyāni yāni yāni bravīṣi mām
teṣu teṣu vadho yuktas tava maithili dāruṇaḥ
7 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ
krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt
8 dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ
tataḥ śayanam āroha mama tvaṃ varavarṇini
9 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm
mama tvāṃ prātarāśārtham ārabhante mahānase
10 tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm
devagandharvakanyās tā viṣedur vipulekṣaṇāḥ
11 oṣṭhaprakārair aparā netravaktrais tathāparāḥ
sītām āśvāsayām āsus tarjitāṃ tena rakṣasā
12 tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam
uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam
13 nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ
nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt
14 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ
tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ
15 rākṣasādhama rāmasya bhāryām amitatejasaḥ
uktavān asi yat pāpaṃ kva gatas tasya mokṣyase
16 yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane
tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ
17 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase
cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi
18 ime te nayane krūre virūpe kṛṣṇapiṅgale
kṣitau na patite kasmān mām anāryanirīkṣitaḥ
19 tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca
kathaṃ vyāharato māṃ te na jihvā pāpa śīryate
20 asaṃdeśāt tu rāmasya tapasaś cānupālanāt
na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā
21 nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ
vidhis tava vadhārthāya vihito nātra saṃśayaḥ
22 śūreṇa dhanadabhrātā balaiḥ samuditena ca
apohya rāmaṃ kasmād dhi dāracāuryaṃ tvayā kṛtam
23 sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ
vivṛtya nayane krūre jānakīm anvavaikṣata
24 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ
siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ
25 calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ
raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ
26 śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ
amṛtotpādanaddhena bhujaṃgeneva mandaraḥ
27 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ
raktapallavapuṣpābhyām aśokābhyām ivācalaḥ
28 avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ
uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan
29 anayenābhisaṃpannam arthahīnam anuvrate
nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā
30 ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ
31 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām
32 hastipadya śvapadyau ca gopadīṃ pādacūlikām
ekākṣīm ekapādīṃ ca pṛthupādīm apādikām
33 atimātraśirogrīvām atimātrakucodarīm
atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām
anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm
34 yathā madvaśagā sītā kṣipraṃ bhavati jānakī
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca
35 pratilomānulomaiś ca sāmadānādibhedanaiḥ
āvartayata vaidehīṃ daṇḍasyodyamanena ca
36 iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ
kāmamanyuparītātmā jānakīṃ paryatarjayat
37 upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī
pariṣvajya daśagrīvam idaṃ vacanam abravīt
38 mayā krīḍa mahārājasītayā kiṃ tavānayā
akāmāṃ kāmayānasya śarīram upatapyate
icchantīṃ kāmayānasya prītir bhavati śobhanā
39 evam uktas tu rākṣasyā samutkṣiptas tato balī
jvaladbhāskaravarṇābhaṃ praviveśa niveśanam
40 devagandharvakanyāś ca nāgakanyāś ca tās tataḥ
parivārya daśagrīvaṃ viviśus tad gṛhottamam
41 sa maithilīṃ dharmaparām avasthitāṃ; pravepamānāṃ paribhartsya rāvaṇaḥ
vihāya sītāṃ madanena mohitaḥ; svam eva veśma praviveśa bhāsvaram


Next: Chapter 21