Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 21

1 ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha
2 niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate
rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ
3 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ
paraṃ paruṣayā vācā vaidehīm idam abruvan
4 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ
daśagrīvasya bhāryātvaṃ sīte na bahu manyase
5 tatas tv ekajaṭā nāma rākṣasī vākyam abravīt
āmantrya krodhatāmrākṣī sītāṃ karatalodarīm
6 prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ
mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ
7 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ
nāmnā sa viśravā nāma prajāpatisamaprabhaḥ
8 tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ
tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase
9 tato harijaṭā nāma rākṣasī vākyam abravīt
vivṛtya nayane kopān mārjārasadṛśekṣaṇā
10 yena devās trayastriṃśad devarājaś ca nirjitaḥ
tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
11 vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ
balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase
12 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ
sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ
13 samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam
antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ
14 asakṛd devatā yuddhe nāgagandharvadānavāḥ
nirjitāḥ samare yena sa te pārśvam upāgataḥ
15 tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ
kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame
16 yasya sūryo na tapati bhīto yasya ca mārutaḥ
na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi
17 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt
śailāś ca subhru pānīyaṃ jaladāś ca yadecchati
18 tasya nairṛtarājasya rājarājasya bhāmini
kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi
19 sādhu te tattvato devi kathitaṃ sādhu bhāmini
gṛhāṇa susmite vākyam anyathā na bhaviṣyasi


Next: Chapter 22