Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 22

1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ
paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam
2 kiṃ tvam antaḥpure sīte sarvabhūtamanohare
mahārhaśayanopete na vāsam anumanyase
3 mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase
pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi
4 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane
rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite
5 rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā
netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
6 yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ
naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati
7 na mānuṣī rākṣasasya bhāryā bhavitum arhati
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
dīno vā rājyahīno vā yo me bhartā sa me guruḥ
8 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ
bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ
9 avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume
sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ
10 tām abhikramya saṃrabdhā vepamānāṃ samantataḥ
bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān
11 ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān
neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam
12 sā bhartsyamānā bhīmābhī rākṣasībhir varānanā
sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat
13 tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā
abhigamya viśālākṣī tasthau śokapariplutā
14 tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm
bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ
15 tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā
abravīt kupitākārā karālā nirṇatodarī
16 sīte paryāptam etāvad bhartṛsneho nidarśitaḥ
sarvatrātikṛtaṃ bhadre vyasanāyopakalpate
17 parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ
mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili
18 rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam
19 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam
mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya
20 divyāṅgarāgā vaidehi divyābharaṇabhūṣitā
adya prabhṛti sarveṣāṃ lokānām īśvarī bhava
agneḥ svāhā yathā devī śacīvendrasya śobhane
21 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā
22 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi
asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam
23 anyā tu vikaṭā nāma lambamānapayodharā
abravīt kupitā sītāṃ muṣṭim udyamya garjatī
24 bahūny apratirūpāṇi vacanāni sudurmate
anukrośān mṛdutvāc ca soḍhāni tava maithili
na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam
25 ānītāsi samudrasya pāram anyair durāsadam
rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili
26 rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā
na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ
27 kuruṣva hitavādinyā vacanaṃ mama maithili
alam aśruprapātena tyaja śokam anarthakam
28 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām
sīte rākṣasarājena saha krīḍa yathāsukham
29 jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam
yāvan na te vyatikrāmet tāvat sukham avāpnuhi
30 udyānāni ca ramyāṇi parvatopavanāni ca
saha rākṣasarājena cara tvaṃ madirekṣaṇe
31 strīsahasrāṇi te sapta vaśe sthāsyanti sundari
rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
32 utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili
yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi
33 tataś caṇḍodarī nāma rākṣasī krūradarśanā
bhrāmayantī mahac chūlam idaṃ vacanam abravīt
34 imāṃ hariṇalokākṣīṃ trāsotkampapayodharām
rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt
35 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam
antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ
36 tatas tu praghasā nāma rākṣasī vākyam abravīt
kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate
37 nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha
nātra kaś cana saṃdehaḥ khādateti sa vakṣyati
38 tatas tv ajāmukhī nāma rākṣasī vākyam abravīt
viśasyemāṃ tataḥ sarvān samān kuruta pīlukān
39 vibhajāma tataḥ sarvā vivādo me na rocate
peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu
40 tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt
ajāmukhā yad uktaṃ hi tad eva mama rocate
41 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī
mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām
42 evaṃ saṃbhartsyamānā sā sītā surasutopamā
rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi


Next: Chapter 23