Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 23

1 tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu
rākṣasīnām asaumyānāṃ ruroda janakātmajā
2 evam uktā tu vaidehī rākṣasībhir manasvinī
uvāca paramatrastā bāṣpagadgadayā girā
3 na mānuṣī rākṣasasya bhāryā bhavitum arhati
kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
4 sā rākṣasī madhyagatā sītā surasutopamā
na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā
5 vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ
vane yūthaparibhraṣṭā mṛgī kokair ivārditā
6 sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām
cintayām āsa śokena bhartāraṃ bhagnamānasā
7 sā snāpayantī vipulau stanau netrajalasravaiḥ
cintayantī na śokasya tadāntam adhigacchati
8 sā vepamānā patitā pravāte kadalī yathā
rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat
9 tasyā sā dīrghavipulā vepantyāḥ sītayā tadā
dadṛśe kampinī veṇī vyālīva parisarpatī
10 sā niḥśvasantī duḥkhārtā śokopahatacetanā
ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha
11 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca
hā śvaśru mama kausalye hā sumitreti bhāvini
12 lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ
akāle durlabho mṛtyuḥ striyā vā puruṣasya vā
13 yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā
jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā
14 eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat
samudramadhye nau pūrṇā vāyuvegair ivāhatā
15 bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā
sīdāmi khalu śokena kūlaṃ toyahataṃ yathā
16 taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam
dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam
17 sarvathā tena hīnāyā rāmeṇa viditātmanā
tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam
18 kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam
yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam
19 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā
rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā
20 dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām
na śakyaṃ yat parityaktum ātmacchandena jīvitam


Next: Chapter 24