Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 24

1 prasaktāśrumukhīty evaṃ bruvantī janakātmajā
adhomukhamukhī bālā vilaptum upacakrame
2 unmatteva pramatteva bhrāntacitteva śocatī
upāvṛttā kiśorīva viveṣṭantī mahītale
3 rāghavasyāpramattasya rakṣasā kāmarūpiṇā
rāvaṇena pramathyāham ānītā krośatī balāt
4 rākṣasī vaśam āpannā bhartyamānā sudāruṇam
cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe
5 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ
vasantyā rākṣasī madhye vinā rāmaṃ mahāratham
6 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā
muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā
7 kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā
bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam
8 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham
na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā
9 caraṇenāpi savyena na spṛśeyaṃ niśācaram
rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam
10 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam
yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati
11 chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā
rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram
12 khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ
sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt
13 rākṣasānāṃ janasthāne sahasrāṇi caturdaśa
yenaikena nirastāni sa māṃ kiṃ nābhipadyate
14 niruddhā rāvaṇenāham alpavīryeṇa rakṣasā
samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave
15 virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ
raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate
16 kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā
na tu rāghavabāṇānāṃ gatirodhī ha vidyate
17 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ
rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate
18 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ
jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati
19 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet
gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ
20 kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā
tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā
21 yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ
adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ
22 vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim
rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet
23 tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe
yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ
anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ
24 na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati
citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā
acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet
25 acireṇaiva kālena prāpsyāmy eva manoratham
duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ
26 yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu
acireṇaiva kālena bhaviṣyati hataprabhā
27 nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe
śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā
28 puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā
bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā
29 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe
śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim
30 sāndhakārā hatadyotā hatarākṣasapuṃgavā
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ
31 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ
jānīyād vartamānāṃ hi rāvaṇasya niveśane
32 anena tu nṛśaṃsena rāvaṇenādhamena me
samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ
33 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ
adharmāt tu mahotpāto bhaviṣyati hi sāmpratam
34 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ
dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati
35 sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam
rāmaṃ raktāntanayanam apaśyantī suduḥkhitā
36 yadi kaś cit pradātā me viṣasyādya bhaved iha
kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā
37 nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ
jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam
38 nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ
devalokam ito yātas tyaktvā dehaṃ mahītale
39 dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam
40 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ
mayā rāmasya rājarṣer bhāryayā paramātmanaḥ
41 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ
nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati
42 kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me
yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī
43 śreyo me jīvitān martuṃ vihīnā yā mahātmanā
rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt
44 atha vā nyastaśastrau tau vane mūlaphalāśanau
bhrātarau hi nara śreṣṭhau carantau vanagocarau
45 atha vā rākṣasendreṇa rāvaṇena durātmanā
chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau
46 sāham evaṃgate kāle martum icchāmi sarvathā
na ca me vihito mṛtyur asmin duḥkhe 'pi vartati
47 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ
jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye
48 priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam
tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām
49 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā
prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam


Next: Chapter 25