Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 25

1 ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ
kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ
2 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ
punaḥ paruṣam ekārtham anarthārtham athābruvan
3 hantedānīṃ tavānārye sīte pāpaviniścaye
rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham
4 sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā
rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt
5 ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha
janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca
6 svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ
rākṣasānām abhāvāya bhartur asyā bhavāya ca
7 evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ
sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ
8 kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi
9 tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam
uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam
10 gajadantamayīṃ divyāṃ śibikām antarikṣagām
yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ
11 svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā
sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā
rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā
12 rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam
ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ
13 tatas tau naraśārdūlau dīpyamānau svatejasā
śuklamālyāmbaradharau jānakīṃ paryupasthitau
14 tatas tasya nagasyāgre ākāśasthasya dantinaḥ
bhartrā parigṛhītasya jānakī skandham āśritā
15 bhartur aṅkāt samutpatya tataḥ kamalalocanā
candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī
16 tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ
sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ
17 pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam
śuklamālyāmbaradharo lakṣmaṇena samāgataḥ
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā
18 vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi
kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ
19 rathena kharayuktena raktamālyānulepanaḥ
prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam
20 kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī
kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati
21 varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit
uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam
22 samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ
pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām
23 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā
sāgare patitā dṛṣṭā bhagnagopuratoraṇā
24 pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ
laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ
25 kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ
raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade
26 apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ
ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ
27 priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām
bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ
28 tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām
abhiyācāma vaidehīm etad dhi mama rocate
29 yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate
sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam
30 bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā
rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam
31 praṇipāta prasannā hi maithilī janakātmajā
alam eṣā paritrātuṃ rākṣasyo mahato bhayāt
32 api cāsyā viśālākṣyā na kiṃ cid upalakṣaye
viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam
33 chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam
aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām
34 arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām
rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca
35 nimittabhūtam etat tu śrotum asyā mahat priyam
dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam
36 īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ
akasmād eva vaidehyā bāhur ekaḥ prakampate
37 kareṇuhastapratimaḥ savyaś corur anuttamaḥ
vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam
38 pakṣī ca śākhā nilayaṃ praviṣṭaḥ; punaḥ punaś cottamasāntvavādī
sukhāgatāṃ vācam udīrayāṇaḥ; punaḥ punaś codayatīva hṛṣṭaḥ


Next: Chapter 26