Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 26

1 sā rākṣasendrasya vaco niśamya; tad rāvaṇasyāpriyam apriyārtā
sītā vitatrāsa yathā vanānte; siṃhābhipannā gajarājakanyā
2 sā rākṣasī madhyagatā ca bhīrur; vāgbhir bhṛśaṃ rāvaṇatarjitā ca
kāntāramadhye vijane visṛṣṭā; bāleva kanyā vilalāpa sītā
3 satyaṃ batedaṃ pravadanti loke; nākālamṛtyur bhavatīti santaḥ
yatrāham evaṃ paribhartsyamānā; jīvāmi kiṃ cit kṣaṇam apy apuṇyā
4 sukhād vihīnaṃ bahuduḥkhapūrṇam; idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me
vidīryate yan na sahasradhādya; vajrāhataṃ śṛṅgam ivācalasya
5 naivāsti nūnaṃ mama doṣam atra; vadhyāham asyāpriyadarśanasya
bhāvaṃ na cāsyāham anupradātum; alaṃ dvijo mantram ivādvijāya
6 nūnaṃ mamāṅgāny acirād anāryaḥ; śastraiḥ śitaiś chetsyati rākṣasendraḥ
tasminn anāgacchati lokanāthe; garbhasthajantor iva śalyakṛntaḥ
7 duḥkhaṃ batedaṃ mama duḥkhitāyā; māsau cirāyābhigamiṣyato dvau
baddhasya vadhyasya yathā niśānte; rājāparādhād iva taskarasya
8 hā rāma hā lakṣmaṇa hā sumitre; hā rāma mātaḥ saha me jananyā
eṣā vipadyāmy aham alpabhāgyā; mahārṇave naur iva mūḍha vātā
9 tarasvinau dhārayatā mṛgasya; sattvena rūpaṃ manujendraputrau
nūnaṃ viśastau mama kāraṇāt tau; siṃharṣabhau dvāv iva vaidyutena
10 nūnaṃ sa kālo mṛgarūpadhārī; mām alpabhāgyāṃ lulubhe tadānīm
yatrāryaputraṃ visasarja mūḍhā; rāmānujaṃ lakṣmaṇapūrvakaṃ ca
11 hā rāma satyavrata dīrghavāho; hā pūrṇacandrapratimānavaktra
hā jīvalokasya hitaḥ priyaś ca; vadhyāṃ na māṃ vetsi hi rākṣasānām
12 ananyadevatvam iyaṃ kṣamā ca; bhūmau ca śayyā niyamaś ca dharme
pativratātvaṃ viphalaṃ mamedaṃ; kṛtaṃ kṛtaghneṣv iva mānuṣāṇām
13 mogho hi dharmaś carito mamāyaṃ; tathaikapatnītvam idaṃ nirartham
yā tvāṃ na paśyāmi kṛśā vivarṇā; hīnā tvayā saṃgamane nirāśā
14 pitur nirdeśaṃ niyamena kṛtvā; vanān nivṛttaś caritavrataś ca
strībhis tu manye vipulekṣaṇābhiḥ; saṃraṃsyase vītabhayaḥ kṛtārthaḥ
15 ahaṃ tu rāma tvayi jātakāmā; ciraṃ vināśāya nibaddhabhāvā
moghaṃ caritvātha tapovrataṃ ca; tyakṣyāmi dhig jīvitam alpabhāgyā
16 sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ; viṣeṇa śastreṇa śitena vāpi
viṣasya dātā na tu me 'sti kaś cic; chastrasya vā veśmani rākṣasasya
17 śokābhitaptā bahudhā vicintya; sītātha veṇyudgrathanaṃ gṛhītvā
udbadhya veṇyudgrathanena śīghram; ahaṃ gamiṣyāmi yamasya mūlam
18 itīva sītā bahudhā vilapya; sarvātmanā rāmam anusmarantī
pravepamānā pariśuṣkavaktrā; nagottamaṃ puṣpitam āsasāda
19 upasthitā sā mṛdur sarvagātrī; śākhāṃ gṛhītvātha nagasya tasya
tasyās tu rāmaṃ pravicintayantyā; rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ
20 śokānimittāni tadā bahūni; dhairyārjitāni pravarāṇi loke
prādurnimittāni tadā babhūvuḥ; purāpi siddhāny upalakṣitāni


Next: Chapter 27