Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 27

1 tathāgatāṃ tāṃ vyathitām aninditāṃ; vyapetaharṣāṃ paridīnamānasām
śubhāṃ nimittāni śubhāni bhejire; naraṃ śriyā juṣṭam ivopajīvinaḥ
2 tasyāḥ śubhaṃ vāmam arālapakṣma; rājīvṛtaṃ kṛṣṇaviśālaśuklam
prāspandataikaṃ nayanaṃ sukeśyā; mīnāhataṃ padmam ivābhitāmram
3 bhujaś ca cārvañcitapīnavṛttaḥ; parārdhya kālāgurucandanārhaḥ
anuttamenādhyuṣitaḥ priyeṇa; cireṇa vāmaḥ samavepatāśu
4 gajendrahastapratimaś ca pīnas; tayor dvayoḥ saṃhatayoḥ sujātaḥ
praspandamānaḥ punar ūrur asyā; rāmaṃ purastāt sthitam ācacakṣe
5 śubhaṃ punar hemasamānavarṇam; īṣadrajodhvastam ivāmalākṣyāḥ
vāsaḥ sthitāyāḥ śikharāgradantyāḥ; kiṃ cit parisraṃsata cārugātryāḥ
6 etair nimittair aparaiś ca subhrūḥ; saṃbodhitā prāg api sādhusiddhaiḥ
vātātapaklāntam iva pranaṣṭaṃ; varṣeṇa bījaṃ pratisaṃjaharṣa
7 tasyāḥ punar bimbaphalopamauṣṭhaṃ; svakṣibhrukeśāntam arālapakṣma
vaktraṃ babhāse sitaśukladaṃṣṭraṃ; rāhor mukhāc candra iva pramuktaḥ
8 sā vītaśokā vyapanītatandrī; śāntajvarā harṣavibuddhasattvā
aśobhatāryā vadanena śukle; śītānśunā rātrir ivoditena


Next: Chapter 28