Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 28

1 hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ
sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam
2 avekṣamāṇas tāṃ devīṃ devatām iva nandane
tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ
3 yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca
dikṣu sarvāsu mārgante seyam āsāditā mayā
4 cāreṇa tu suyuktena śatroḥ śaktim avekṣitā
gūḍhena caratā tāvad avekṣitam idaṃ mayā
5 rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā
rākṣasādhipater asya prabhāvo rāvaṇasya ca
6 yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ
samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm
7 aham āśvāsayāmy enāṃ pūrṇacandranibhānanām
adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm
8 yadi hy aham imāṃ devīṃ śokopahatacetanām
anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet
9 gate hi mayi tatreyaṃ rājaputrī yaśasvinī
paritrāṇam avindantī jānakī jīvitaṃ tyajet
10 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ
samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ
11 niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam
kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham
12 anena rātriśeṣeṇa yadi nāśvāsyate mayā
sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam
13 rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ
kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām
14 sītāsaṃdeśarahitaṃ mām itas tvarayā gatam
nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā
15 yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt
vyartham āgamanaṃ tasya sasainyasya bhaviṣyati
16 antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ
śanair āśvāsayiṣyāmi saṃtāpabahulām imām
17 ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ
vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām
18 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām
rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati
19 avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat
mayā sāntvayituṃ śakyā nānyatheyam aninditā
20 seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā
rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati
21 tato jātaparitrāsā śabdaṃ kuryān manasvinī
jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam
22 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ
nānāpraharaṇo ghoraḥ sameyād antakopamaḥ
23 tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ
vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam
24 taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām
dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ
25 mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat
rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ
26 tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api
rākṣasendraniyuktānāṃ rākṣasendraniveśane
27 te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ
āpateyur vimarde 'smin vegenodvignakāriṇaḥ
28 saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam
śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
29 māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ
syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet
30 hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām
vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam
31 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite
sāgareṇa parikṣipte gupte vasati jānakī
32 viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge
nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane
33 vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ
śatayojanavistīrṇaṃ laṅghayeta mahodadhim
34 kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām
na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
35 asatyāni ca yuddhāni saṃśayo me na rocate
kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam
36 eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe
prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe
37 bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
38 arthānarthāntare buddhir niścitāpi na śobhate
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
39 na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
40 kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca
iti saṃcintya hanumāṃś cakāra matimān matim
41 rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan
nainām udvejayiṣyāmi tad bandhugatamānasām
42 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ
śubhāni dharmayuktāni vacanāni samarpayan
43 śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram
śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe
44 iti sa bahuvidhaṃ mahānubhāvo; jagatipateḥ pramadām avekṣamāṇaḥ
madhuram avitathaṃ jagāda vākyaṃ; drumaviṭapāntaram āsthito hanūmān


Next: Chapter 29