Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 29

1 evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ
saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha
2 rājā daśaratho nāma rathakuñjaravājinām
puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ
cakravartikule jātaḥ puraṃdarasamo bale
3 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ
mukhyaś cekṣvākuvaṃśasya lakṣmīvāṁl lakṣmivardhanaḥ
4 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ
pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī
5 tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ
rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām
6 rakṣitā svasya vṛttasya svajanasyāpi rakṣitā
rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ
7 tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ
sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam
8 tena tatra mahāraṇye mṛgayāṃ paridhāvatā
janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau
tatas tv amarṣāpahṛtā jānakī rāvaṇena tu
9 yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām
aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā
10 virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ
jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā
11 tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam
unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata
12 sā tiryag ūrdhvaṃ ca tathāpy adhastān; nirīkṣamāṇā tam acintya buddhim
dadarśa piṅgādhipater amātyaṃ; vātātmajaṃ sūryam ivodayastham


Next: Chapter 30