Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 30

1 tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā
sā dadarśa kapiṃ tatra praśritaṃ priyavādinam
2 sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam
maithilī cintayām āsa svapno 'yam iti bhāminī
3 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā; gatāsukalpeva babhūva sītā
cireṇa saṃjñāṃ pratilabhya caiva; vicintayām āsa viśālanetrā
4 svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ; śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ
svasty astu rāmāya salakṣmaṇāya; tathā pitur me janakasya rājñaḥ
5 svapno 'pi nāyaṃ na hi me 'sti nidrā; śokena duḥkhena ca pīḍitāyāḥ
sukhaṃ hi me nāsti yato 'smi hīnā; tenendupūrṇapratimānanena
6 ahaṃ hi tasyādya mano bhavena; saṃpīḍitā tad gatasarvabhāvā
vicintayantī satataṃ tam eva; tathaiva paśyāmi tathā śṛṇomi
7 manorathaḥ syād iti cintayāmi; tathāpi buddhyā ca vitarkayāmi
kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ; suvyaktarūpaś ca vadaty ayaṃ mām
8 namo 'stu vācaspataye savajriṇe; svayambhuve caiva hutāśanāya
anena coktaṃ yad idaṃ mamāgrato; vanaukasā tac ca tathāstu nānyathā


Next: Chapter 31