Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 31

1 tām abravīn mahātejā hanūmān mārutātmajaḥ
śirasy añjalim ādhāya sītāṃ madhurayā girā
2 kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī
drumasya śākhām ālambya tiṣṭhasi tvam aninditā
3 kimarthaṃ tava netrābhyāṃ vāri sravati śokajam
puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam
4 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām
yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane
5 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane
vasūnāṃ vā varārohe devatā pratibhāsi me
6 kiṃ nu candramasā hīnā patitā vibudhālayāt
rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā
7 kopād vā yadi vā mohād bhartāram asitekṣaṇā
vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī
8 ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame
asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi
9 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye
mahiṣī bhūmipālasya rājakanyāsi me matā
10 rāvaṇena janasthānād balād apahṛtā yadi
sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ
11 sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā
uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam
12 duhitā janakasyāhaṃ vaidehasya mahātmanaḥ
sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ
13 samā dvādaśa tatrāhaṃ rāghavasya niveśane
bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
14 tatas trayodaśe varṣe rājyenekṣvākunandanam
abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame
15 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
kaikeyī nāma bhartāraṃ devī vacanam abravīt
16 na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam
eṣa me jīvitasyānto rāmo yady abhiṣicyate
17 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama
tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ
18 sa rājā satyavāg devyā varadānam anusmaran
mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam
19 tatas tu sthaviro rājā satyadharme vyavasthitaḥ
jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata
20 sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam
manasā pūrvam āsādya vācā pratigṛhītavān
21 dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam
api jīvitahetor hi rāmaḥ satyaparākramaḥ
22 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ
visṛjya manasā rājyaṃ jananyai māṃ samādiśat
23 sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī
na hi me tena hīnāyā vāsaḥ svarge 'pi rocate
24 prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ
pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ
25 te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ
praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam
26 vasato daṇḍakāraṇye tasyāham amitaujasaḥ
rakṣasāpahṛtā bhāryā rāvaṇena durātmanā
27 dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ
ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam


Next: Chapter 32