Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 32

1 tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ
duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt
2 ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ
vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt
3 yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
sa tvāṃ dāśarathī rāmo devi kauśalam abravīt
4 lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ
kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam
5 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ
prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt
6 kalyāṇī bata gatheyaṃ laukikī pratibhāti me
ehi jīvantam ānado naraṃ varṣaśatād api
7 tayoḥ samāgame tasmin prītir utpāditādbhutā
paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ
8 tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ
sītāyāḥ śokadīnāyāḥ samīpam upacakrame
9 yathā yathā samīpaṃ sa hanūmān upasarpati
tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate
10 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me
rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ
11 tām aśokasya śākhāṃ sā vimuktvā śokakarśitā
tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat
12 avandata mahābāhus tatas tāṃ janakātmajām
sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata
13 taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā
abravīd dīrgham ucchvasya vānaraṃ madhurasvarā
14 māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam
utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam
15 svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt
janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ
16 upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara
saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam
17 yadi rāmasya dūtas tvam āgato bhadram astu te
pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me
18 guṇān rāmasya kathaya priyasya mama vānara
cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ
19 aho svapnasya sukhatā yāham evaṃ cirāhṛtā
preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ
20 svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam
paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī
21 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram
na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama
22 kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam
unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā
23 atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ
saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ
24 ity evaṃ bahudhā sītā saṃpradhārya balābalam
rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam
25 etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā
na prativyājahārātha vānaraṃ janakātmajā
26 sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ
śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat
27 āditya iva tejasvī lokakāntaḥ śaśī yathā
rājā sarvasya lokasya devo vaiśravaṇo yathā
28 vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ
satyavādī madhuravāg devo vācaspatir yathā
29 rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān
sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ
bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ
30 apakṛṣyāśramapadān mṛgarūpeṇa rāghavam
śūnye yenāpanītāsi tasya drakṣyasi yat phalam
31 nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān
roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ
32 tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ
tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt
33 lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
abhivādya mahābāhuḥ so 'pi kauśalam abravīt
34 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ
rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt
35 nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ
diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā
36 nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham
madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ
37 ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ
praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim
38 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ
tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam
39 nāham asmi tathā devi yathā mām avagacchasi
viśaṅkā tyajyatām eṣā śraddhatsva vadato mama


Next: Chapter 33