Sacred Texts  Hinduism  Index  Book 5 Index  Previous  Next 

The Ramayana Book 5

Chapter 33

1 tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt
uvāca vacanaṃ sāntvam idaṃ madhurayā girā
2 kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam
vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ
3 yāni rāmasya liṅgāni lakṣmaṇasya ca vānara
tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet
4 kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam
katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me
5 evam uktas tu vaidehyā hanūmān mārutātmajaḥ
tato rāmaṃ yathātattvam ākhyātum upacakrame
6 jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi
bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca
7 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai
lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me
8 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ
rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje
9 tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ
bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ
10 rakṣitā jīvalokasya svajanasya ca rakṣitā
rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ
11 rāmo bhāmini lokasya cāturvarṇyasya rakṣitā
maryādānāṃ ca lokasya kartā kārayitā ca saḥ
12 arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ
sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām
13 rājavidyāvinītaś ca brāhmaṇānām upāsitā
śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ
14 yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ
dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ
15 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ
gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ
16 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān
samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ
17 tristhiras tripralambaś ca trisamas triṣu connataḥ
trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān
18 catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ
caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ
19 mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān
daśapadmo daśabṛhat tribhir vyāpto dviśuklavān
ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ
20 satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ
deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ
21 bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ
anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ
22 tvām eva mārgamāṇo tau vicarantau vasuṃdharām
dadarśatur mṛgapatiṃ pūrvajenāvaropitam
23 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule
bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam
24 vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram
paricaryāmahe rājyāt pūrvajenāvaropitam
25 tatas tau cīravasanau dhanuḥpravarapāṇinau
ṛśyamūkasya śailasya ramyaṃ deśam upāgatau
26 sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ
abhipluto gires tasya śikharaṃ bhayamohitaḥ
27 tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ
tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ
28 tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū
rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ
29 tau parijñātatattvārthau mayā prītisamanvitau
pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau
30 niveditau ca tattvena sugrīvāya mahātmane
tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata
31 tatra tau kīrtisaṃpannau harīśvaranareśvarau
parasparakṛtāśvāsau kathayā pūrvavṛttayā
32 taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ
strīhetor vālinā bhrātrā nirastam uru tejasā
33 tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ
lakṣmaṇo vānarendrāya sugrīvāya nyavedayat
34 sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ
tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān
35 tatas tvadgātraśobhīni rakṣasā hriyamāṇayā
yāny ābharaṇajālāni pātitāni mahītale
36 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ
saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava
37 tāni rāmāya dattāni mayaivopahṛtāni ca
svanavanty avakīrṇanti tasmin vihatacetasi
38 tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ
tena devaprakāśena devena paridevitam
39 paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ
prādīpayan dāśarathes tāni śokahutāśanam
40 śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā
mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ
41 tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ
rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat
42 sa tavādarśanād ārye rāghavaḥ paritapyate
mahatā jvalatā nityam agninevāgniparvataḥ
43 tvatkṛte tam anidrā ca śokaś cintā ca rāghavam
tāpayanti mahātmānam agnyagāram ivāgnayaḥ
44 tavādarśanaśokena rāghavaḥ pravicālyate
mahatā bhūmikampena mahān iva śiloccayaḥ
45 kānānāni suramyāṇi nadīprasravaṇāni ca
caran na ratim āpnoti tvam apaśyan nṛpātmaje
46 sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ
samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje
47 sahitau rāmasugrīvāv ubhāv akurutāṃ tadā
samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā
48 tato nihatya tarasā rāmo vālinam āhave
sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim
49 rāmasugrīvayor aikyaṃ devy evaṃ samajāyata
hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam
50 svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn
tvadarthaṃ preṣayām āsa diśo daśa mahābalān
51 ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ
adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm
52 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ
prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ
53 teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ
54 te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca
bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ
55 vicitya vanadurgāṇi giriprasravaṇāni ca
anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ
56 bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ
tava nāśaṃ ca vaidehi vālinaś ca tathā vadham
prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ
57 teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām
kāryahetor ivāyātaḥ śakunir vīryavān mahān
58 gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ
śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt
59 yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ
etad ākhyātum icchāmi bhavadbhir vānarottamāḥ
60 aṅgado 'kathayat tasya janasthāne mahad vadham
rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham
61 jaṭāyos tu vadhaṃ śrutvā duhhitaḥ so 'ruṇātmajaḥ
tvām āha sa varārohe vasantīṃ rāvaṇālaye
62 tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam
aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam
tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ
63 athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ
vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ
64 laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā
rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā
65 etat te sarvam ākhyātaṃ yathāvṛttam anindite
abhibhāṣasva māṃ devi dūto dāśarather aham
66 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam
sugrīva sacivaṃ devi budhyasva pavanātmajam
67 kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ
guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ
68 tasya vīryavato devi bhartus tava hite rataḥ
aham ekas tu saṃprāptaḥ sugrīvavacanād iha
69 mayeyam asahāyena caratā kāmarūpiṇā
dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā
70 diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām
apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt
71 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam
prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ
72 rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate
samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam
73 kaurajo nāma vaidehi girīṇām uttamo giriḥ
tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ
74 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ
tīrthe nadīpateḥ puṇye śambasādanam uddharat
75 tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili
hanūmān iti vikhyāto loke svenaiva karmaṇā
viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ
76 evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā
upapannair abhijñānair dūtaṃ tam avagacchati
77 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī
netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam
78 cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam
aśobhata viśālākṣyā rāhumukta ivoḍurāṭ
hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā
79 athovāca hanūmāṃs tām uttaraṃ priyadarśanām
80 hate 'sure saṃyati śambasādane; kapipravīreṇa maharṣicodanāt
tato 'smi vāyuprabhavo hi maithili; prabhāvatas tatpratimaś ca vānaraḥ


Next: Chapter 34